Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 331
________________ // 7 // // 8 // // 9 // // 10 // // 11 // मिथ्योपदेशः सहसाभ्याख्यानं गुह्यभाषणम् / विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते स्तेनानुज्ञा तदानीतादानं द्विड्ाज्यलङ्घनम् / प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः इत्वरात्तागमोऽनात्तागतिरन्यविवाहनम् / मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः धनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः / हिरण्यहेम्नश्च संख्यातिक्रमोऽत्रापरिग्रहे , बन्धनाद्भावतो गर्भाधोजनादानतस्तथा / प्रतिपन्नव्रतस्यैष पञ्चधापि न युज्यते स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः / क्षेत्रवृद्धिश्च पञ्चेति स्मृता दिग्विरतिव्रते , सचित्तस्तेन संबद्धः सन्मिश्रोऽभिषवस्तथा / दुष्पक्वाहार इत्येते भोगोपभोगमानगाः अमी भोजनतस्त्याज्याः कर्मत: खरकर्म तु / . तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् अङ्गारवनशकटभाटकस्फोटजीविकाः / दन्तलाक्षारसकेशविषवाणिज्यकानि च यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा / दवदानं सर:शोष इति पञ्चदश त्यजेत् अङ्गारभ्राष्ट्रकरणं कुम्भायःस्वर्णकारिता / ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका छिनाच्छिावनपत्रप्रसूनफलविक्रयः / कणानां दलनात्पेषावृत्तिश्च वनजीविका 322 // 12 // // 13 // // 14 // // 15 // // 16 // // 17 //

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354