Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________ // 81 // // 82 // ' // 83 // भूतेभ्यश्चेतनाऽप्येवं जीवधर्मतया पृथक् / . परलोकगतिस्तत्स्याज्जातिस्मृत्यादितोऽपि च इत्थं प्रबुद्धो मेतार्यः समीपे स्वामिपादयोः / शिष्यत्रिशत्या सहितः परिव्रज्यामुपाददे प्रभुमागात् प्रभासोऽपि तमूचे भगवानपि / निर्वाणमस्ति नो वेति प्रभास ! तव संशयः मा संशयिष्ठा निर्वाणं मोक्षः कर्मक्षयः स तु / वेदात् सिद्ध कर्म जीवाऽवस्थावैचित्र्यतोऽपि च क्षीयते कर्म शुद्धैस्तु ज्ञानचारित्रदर्शनैः / . प्रत्यक्षोऽतिशयज्ञानभाजां मोक्षस्तदस्ति भोः प्रतिबुद्धः प्रभासोऽपि स्वाम्युपन्यस्तया गिरा। दीक्षामादत्त सहितः खण्डिकानां त्रिभिः शतैः महाकुला महाप्राज्ञाः संविग्ना विश्ववन्दिताः / एकादशाऽपि तेऽभूवन्मूलशिष्या जगद्गुरोः // 84 // // 85 // // 86 // // 87 // ॥श्री चेटकमहाराजकृताऽऽराधना // अर्हत्सिद्धसाधुधर्मात्मङ्गल्यान्मङ्गलात्मनः / लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् जीवाजीवादितत्त्वोपदेशकाः परमेश्वराः / बोधिप्रदाः स्वयंबुद्धा अर्हन्तः शरणं मम // 2 // ध्यानाग्निदग्धकर्माणस्तेजोरूपा अनश्वरा / अनन्तकेवलज्ञानाः सिद्धाश्च शरणं मम // 3 // निरीहा निरहंकारा निर्ममाः समचेतसः। -- महाव्रतधरा धीराः साधवः शरणं मम // 4 // 332
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e3edddf4130179f24cb3dac2b246e24fec62645f0351d7bd7b8661d83f4405b2.jpg)
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354