Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________ // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // व्यक्तोऽप्यचिन्तयद्व्यक्तं सर्वज्ञो भगवानयम् / इन्द्रभूत्यादयो येन जिता वेदा इव त्रयः ममापि संशयं छेत्ता मिश्चितं भगवानयम् / ततः शिष्यीभविष्यामि ध्यात्वैवं सोऽप्यगात्प्रभुम् तमप्युवाच भगवान् भो व्यक्त ! तव चेतसि / न हि भूतानि विद्यन्ते पृथ्व्यादीनीति संशयः तेषां तु प्रतिपत्तिर्या सा भ्रमाज्जलचन्द्रवत् / सर्वशून्यत्वमेवैवमिति ते दृढ आशयः तन्मिथ्या सर्वशून्यत्वपक्षे भुवनविश्रुताः / स्युः स्वप्नाऽस्वप्नगन्धर्वपुरेतरभिदा न हि इत्थं च च्छिनसंदेहो व्यक्तोऽपि व्यक्तवासनः / / परिवव्राज शिष्याणां शतैः पञ्चभिरन्वितः उपाध्यायः सुधर्माऽपि संशयच्छेदवाञ्छया / समाययौ महावीरमतुच्छालोकभास्करम् तमप्यजल्पद्भगवान् सुधर्मस्तव धीरियम् / / यादृगत्र भवे देही तादृक् परभवेऽपि हि कार्य हि कारणस्यानुरूपं भवति संसृतौ / न युप्ते कलमबीजे प्ररोहति यवाङ्कुरः तन्न युक्तं यद्भवेऽस्मिन् यो मृदुत्वाऽऽर्जवादिभिः / नरः कर्म नरायुष्कं बध्नाति स पुनर्नरः मायादियुक् पशुर्यस्तु स प्रेत्याऽपि पशुः खलु / कर्माधीना समुत्पत्तिस्तन्नानात्वं च जन्मिनाम् सदृशं कारणस्यैव कार्यमित्यप्यसंगतम् / शृङ्गप्रभृतिकेभ्योऽपि शरादीनां प्ररोहणात् // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // 29
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/07980cffcf5347c718b52de83892dbc7925213f0e52bb257e1d2bbce8c6dcc03.jpg)
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354