Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 336
________________ // 21 // // 22 // // 23 // // 24 // // 25 // तं च श्रुत्वा प्रव्रजितमग्निभूतिरचिन्तयत् / तेनेन्द्रजालिकेनेन्द्रभूतिर्नूनं प्रतारितः / गत्वा जयाम्यसर्वज्ञमपि.सर्वज्ञमानिनम् / आनयामि भ्रातरं स्वं माययैव पराजितम् सर्वशास्त्ररहस्यज्ञमिन्द्रभूति महामतिम् / कोऽलं जेतुं विना मायां माया जैत्री त्वमायिषु स चेन्मे संशयं ज्ञाता छेत्ता च हृदयस्थितम् / तदाऽहमपि तच्छिष्यः सशिष्योऽपीन्द्रभूतिवत् अग्निभूतिविमृश्यैवं पञ्चशिष्यशताऽऽवृतः / ययौ समवसरणे तस्थौ चोपजिनेश्वरम् / तमालपत्प्रभुर्विप्राग्निभूते ! गोतमान्वय ! / अस्ति वा नास्ति किं कर्मेत्येष ते संशयो हृदि प्रत्यक्षादिप्रमाणानामगम्यं कर्म मूर्तिमत् / कथंकारं स बध्नीयाज्जीवो मूर्तत्ववर्जितः उपघाताऽनुग्रहाश्च कथं मूर्तेन कर्मणा / जीवस्य स्युरमूर्तस्येत्याशङ्का हि मुधैव ते प्रत्यक्ष कर्माऽतिशयज्ञानिनां त्वादृशां पुनः / अनुमानाभिगम्यं तज्जीववैचित्र्यदर्शनात् कर्मणामेव वैचित्र्याद्भवन्ति च शरीरिणाम् / सुखदुःखांदयो भावास्तत्कर्मास्तीति निश्चिनु तथाहि स्युर्नृपाः केऽपि हस्त्यश्वरथवाहनाः / केचित्तत्र भवे पादचारिणो निरुपानहः सहस्रकुक्षिभरयो भवन्त्येके महर्द्धयः / भिक्षया स्वोदरमपि पूरयन्त्यपरे पुनः 327 // 27 // // 28 // // 29 // / // 30 // // 31 // // 32 //

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354