Book Title: Shastra Sandesh Mala Part 11
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

Previous | Next

Page 330
________________ // 59 // // 60 // // 61 // ये वासरं परित्यज्य रजन्यामेव भुञ्जते / ते परित्यज्य माणिक्यं काचमाददते जडाः उलूककाकमार्जारगृध्रशम्बरशूकराः / अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् करोति विरतिं धन्यो य: सदा निशि भोजनात् / सोऽधं पुरुषायुष्कस्य स्यादवश्यमुपोषितः / रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् / सद्गतेरेव जनकान् कः संख्यातुमलं भवेत् आमगोरससंपृक्तद्विदलादिषु जन्तवः / दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् / सन्धानमपि संसक्तं दयाधर्मपरायणः // 64 // ॥त्रयोविंशतितमश्रीपार्थजिनदेशना-गृहिव्रतातिचाराः॥ अस्मिन् भवमहारण्ये जरारुग्मृत्युगोचरे। धर्म विनान्यो न त्राता तस्मात्सेव्यः स एव हि // 1 // स द्विधा सर्वविरतिदेशविरतिभेदतः / संयमादिर्दशविधोऽनगाराणां स आदिमः // 2 // द्वितीयोऽगारिणां पञ्चाणुव्रतानि गुणास्त्रयः / . शिक्षाव्रतानि चत्वारीति द्वादशविधो मतः // 3 // व्रतानि सातिचाराणि सुकृताय भवन्तिं न / अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते // 4 // क्रोधाद्बन्धच्छविच्छेदोऽधिकभाराधिरोपणम् / प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः // 5 // 31

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354