Book Title: Sharavkachar Sangraha Part 4
Author(s): Hiralal Shastri
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

View full book text
Previous | Next

Page 547
________________ २०८ धावकाचार-संग्रह महापु सा द्विधा सत्त्वसागारा लाटी० ३.२४१ सा पूजाऽष्टविधा ज्ञेया उमा० १६० साधकः साधनं साध्यं अमित० १५.७ सापेक्षस्य व्रते हि स्याद् सागार० ४.१८ साधनेऽस्य प्रमाणेन ४.८७ साभिज्ञानं प्रदत्वा सा प्रश्नो० १३.९० सार्मिकस्य संघस्य धर्मसं० १.५१ सामग्री विधुरस्यैव सागार० ८.२ सार्मिकेषु या भक्तिः धर्मोप० १.२४ सामर्थ्यत्वेऽपि यन्नव गुणभू० १.४३ साधारणं च केषाश्चिन्मूले लाटो० १.९१ सामर्थ्य प्राप्य राज्यं ते धर्मसं० २.१३० साधारणा निकोताश्च सामस्तसावध वियोगतः स्या श्रा०सा० साधारणास्त्विमे मन्त्राः ४०.९१ सामान्यजन्तुघातोत्थैः ।, १.५५९ साधिके च व्यये जाते धर्मोप० ४.१६२ सामान्यतो निशायां च धर्मोप० ४.६४ साधितं फलवन्न्यायात् लाटी० ४.१५७ सामान्यतोऽपि देवेन्द्र ४.२०५ साधितात्मस्वभावत्वा प्रश्नो० ३.२८ सामान्यं भवति द्वेधा कुन्द० ८.२८० साधुभ्यो ददता दानं अमित० ९.६ लाटी० साधुौनान्मनःशुद्धि २.३६ सामान्याद्वा विशेषाद्वा धर्मसं० ३.४६ श्रा०सा० १.७४१ सामान्यादेकमेवैतत् " उमा० ७७ सामायिकं च तृतीयं भव्यध० १५५ साधुलोकमहिताप्रमादतो अमित० १४.७१ सामायिकं च प्रोषधविधिं ' संभाव० २२ साधु-साधु जिनेशान श्रा०सा० १.४७५ सामायिकं त्रिसन्ध्यं यः धर्मोप० २३४ साधुस्थानाद्विषस्थानं कुन्द० ८.२२८ सामायिकं न कुर्वन्ति प्रश्नो० १८.७६ साधुः स्यादुत्तमं पात्रं धर्मसं० ४.१११ सामायिकं न जायेत पद्म०५० (श्रा०सा० १.५२२ साधूनां साधुवृत्तीनां सामायिकं प्रकुर्वीत सं० भाव० २३ । उमा०६३ सामायिकं प्रतिदिवसं रत्नकं० । १०१ साधूपास्या प्राणिरक्षा अमित० ३.४४ सामायिक प्रयत्नेन पद्मच० १४.२० साधो सल्लेखना तेऽन्त्या। धर्मस० ७.६७ सामायिक प्रोषधोपवास (उक्त) लाटी० ५.१५१ साध्यर्थे जीवरक्षायै कुन्द० २.६९ सामायिकं भजन्नेव गुणभू० ३.६० । अमित० २.५८ साध्यसाधनभेदेन र श्रा०सा० १.१५८ सामायिकभिदोऽन्याश्च पुरु०शा० ५.१६ । उमा० २७ सामायिक महामन्त्र प्रश्नो० १८.७८ साध्यभ्यस्तामृताध्वान्त्ये धर्मसं० ७.१८ सामायिकमुपवासं भव्यध० ४.२५५ साध्वीनामेक एवेशो पुरु०शा० ४.१०६ सामायिकं विधत्ते यो प्रश्नो० १८.६५ साध्वी भार्या कुलोत्पन्ना' लाटी० ४.४४ श्रा०सा० ३.२९७ सानन्दो वनपालाय सामायिकविधी क्षेत्र धर्मसं० ६.१२३ । उमा० ४१७ सानुकम्पमनुग्राह्ये महापु० ३८.३६ सामायिकवतस्यापि लाटी० ५.१८८ सान्द्रानन्दस्वरूपाद्भुत पद्मनं० ७.११ सामायिकवते सौध। धर्मसं० ५.७ सान्धकारे पुनः कार्यों कुन्द० १.१७३ सामायिकं समाख्याय प्रश्नो० १९.५ सान्त्यन्तीनाम्न्यां पल्यां , १७ सामायिकसमापन्नो १८.१०३ सापराचे मनुष्यादौ __ लाटी० ४.२६६ सामायिकसमो धर्मो १८.६७ सापि स्नेहरसोद्गार श्रा०सा० १.४५६ सामायिक सुदुःसाध्य सागार० ५.३२ mr9 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598