________________
गच्छा
चार
॥२॥
FRFERFEAR PHFDF系
सीसो विवेरियो सोउ, जो गुरुं न विबोहए । पमायमइराघत्थं, सामायारी विराढ्यं ॥ १८ ॥ तुम्हा रिसा हि मुणिवर, पमायवसगा एवं ति जइ पुरिसा । तेएन्नो को म्हं, खालंबण हुन संसारे ॥ १९५॥ नाम दंसण मिय, चरणम्मि यतिसुवि समयसारेसु । चोए जो ठवेडं, गणमप्पाणं च सो श्र गण॥ ॥ २० पिं वहिं सिद्ध, उग्गमनप्पायऐसणासुद्धं । चारित्तरखखण्डा, सोहिंतो होइ सचरिती ॥ २१ ॥ परिसावीसम्मं, समपासी चेव होइ कोसु । सो रक्खइ चक्खुंपि व, सबालबुड्ढा उलं गां ॥२२॥ या विहार, सुसोलगुणेहिं जो बुद्धी । सो नवरि लिंगधारी, संजमजोए पिस्सारो ॥ २३ ॥
शिष्योऽपि वैरी स तु यो गुरुं न विबोधयति । प्रमादमदिराग्रस्तं, सामाचारीविराधकम् ॥ १८ ॥ युष्मादृशा अपि मुनिवर ! प्रमादवशगा भवन्ति यदि पुरुषाः । तेनान्यः कोऽस्माकमालम्बनं भविष्यति संसारे ॥ १९ ॥ ज्ञाने दर्शने च चरणे च त्रिष्वपि समयसारेषु । नोदयति यः स्थापयितुं, गणमात्मानं च स च गणी ॥ २० ॥ पिण्डमुपधिं शय्यां उद्गमोत्पादनैषणाशुद्धम् । चारित्ररक्षणार्थं, शोधयन् भवति सचारित्री ॥ २१ ॥ अपरिश्रावी सम्यक्, समदर्शी चैव भवति कायषु । स रक्षति चक्षुरिव, सबालवृद्धाकुलं गच्छम् ॥ २२ ॥ सीदयति विहारं सुखशीलगुणैर्योऽबुद्धिकः । स नवरि लिङ्गधारी संयमयोगेन निस्सारः ॥ २३ ॥
प्रत
मूलम् ॥
॥२॥