Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 10
________________ मूळम् ॥. वीरिएणं तु जीवस्स, समुन्नलिएण गोधमा । जम्मंतरकए पावे, पाणी मुहुत्तेण निदहे ॥६॥ तम्हा निजणं निहालेलं, गवं सम्मग्गपट्टियं । वसिज्ज तत्थ आजम्म, गोधमा !संजए मुणी ॥७॥ मेढी आलंबणं खंनं, दिट्टी जाणं सुनत्तमं । सूरी जं हो गबस्स, तम्हा तं तु परिक्खए ॥॥ जयवं केहि लिंगेहि. सूरि उम्मग्गपट्ठियं । वियाणिजा बनमत्थे, मुणी तं मे निसामय ॥ए॥ सबंदयारिं पुस्सीलं, आरंतु पवत्तयं । पीढयाश्पमिबर्क, थानकायविहिंसगं ॥ १० ॥ मूलुत्तरगुणन्नटुं, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥ ११॥ वोर्येण तु जीवस्य समुच्छलितेन गौतम ! । जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥ ६ ॥७ तस्मानिपुणं निभाल्य, गच्छं सन्मार्गपस्थितम् । वसेत्तत्र आजन्म गौतम ! संयतो मुनिः॥७॥८ मेथिरालम्बनं स्तम्भो दृष्टिर्यानं मूत्तमम् । सूरियस्माद्भवति गच्छस्य तस्मात्तं तु (एव) परीक्षेत ॥८॥ भगवन् ! कैलिङ्गः, मूरिमुन्मार्गप्रस्थितम् । विजानीयात् छद्मस्था, मुने ! तन्मे निशामय ॥९॥ स्वच्छन्दचारिणं दुःशीलमारम्भेषु प्रवर्तकम् । पाठकादिप्रतिबद्धं, अप्कायविहिंसकम् ॥ १० ॥ मूलोत्तरगुणभ्रष्ट, सामाचारीविराधकम् । अदत्तालोचनं नित्यं, नित्यं विकथापरायणम् ॥ ११॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 316