Book Title: Sambodhi 1998 Vol 21
Author(s): J B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 110
________________ પાશુપતાચાર્ય મેઘરાશિનું તામ્રપત્ર ૫. લક્ષમણભાઈ ભોજક [प्रथम पत्र] पं. १]श्रीविक्रमसंवत् ११३१ चैत्रशुदि १५ सु (शु के येह श्रीमदणहिलपाटके सांख्यपातं [पं.२जलपुराणादिप्रबोधमाहेश्वरः परमपाशुपताचार्यश्रीविशुद्धराशितत्पादानु [पं. ३] ध्यातः षट्तर्कपरिज्ञाननिपुणः पंडितश्रीबृहस्पतिराशिस्तत्पादानुध्यातपरम-[पं. ४]पाशुपताचार्यः शुकमहर्षिरिव यमनियमस्वाध्यायध्यानानुष्ठानप्रतिष्ठो रा [पं. ५] जहंस इव विमलोभयपक्षः, कमलयोनिरिव विततकमलाश्रयस्त्र्यंबक इव [पं. ६]विहिताचलाश्रयः श्रीमेघराशिगुरुः स्वभुज्यमानसेधग्रामे समस्तमठपुरुषा [पं. ७]न तपस्व्युत्तरान् तन्निवासिजनपदांश्च बोधयत्यस्तु वः संविदितं यथा । अद्य सो [पं. ८]मग्रहणपर्वणि स्नात्वा त्रिदशगुरुं भवानीपतिं समभ्यर्च्य संसारस्यासारतां विचिं [पं. ९]त्य नलिनीदलगतजललवतरलं प्राणितव्यमाकलय्य ऐहिकमामुष्किकं च फल [पं. १०]मंगीकृत्य सेधग्रामे स्वयं कारितवाप्याः कुटुंबिकगणिपानामोपलक्षितभूमि[पं. ११]हलवाहार्द्ध शासनेनोदकपूर्वमस्माभिः प्रदत्तं । अंके हलवाहार्द्ध । [पं. १२] अस्याघाय लिख्यते यथा पूर्वदिग्भागे सोढाक्षेवा(त्रां) दक्षिणतः पूनाक्षेत्रं । द्वितीय-पत्रं] [पं. १]पश्चिमतः क्षेत्राणां मार्गः । उत्तरतः श्रीपतिक्षेत्रं [पं. शएवं चतुरो(रा)घाटोपलक्षितं भूमिहलवाहार्द्ध ग्रामस्य आग्नेयकू(को)णे प्रदत्तं । [पं. ३ इति मत्वा तन्निवासिभिरनुमंतव्यं । सामान्य चैतत्पुण्यफलं बुद्ध्वास्मदन्वयजैरन्यै [पं. ४ारपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽनुमन्तव्यः पालनीयश्च ॥ तथा सेधग्रा [पं. ५)मीयब्राह्मण पाहिल । जसहड । पह्नरवाहण । महसुयण । महिपाल । चांदैय। दा [पं. ६]दा । वालहुल । चाहिल । गोहडादिसमस्तग्रामेण श्रीमेघराशिगुरुभणितेन वाप्या [पं.७] हलवाहं प्रतिकृत(त)द्र []र द्वौ । या भूमी(मी)वहति तस्या देयं । या च भूमी निबंधमध्यात् पतति [पं.८]तस्या भूम्या ग्राममध्यात् आहेतं कृत्वा हलवाहं प्रत्याद्रम्मद्वयं देयं ॥ उक्तं च भग [पं. ९)वता व्यासेन || षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च ता [पं. १०न्येव नरकं वसेत् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भू [पं. ११] मिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । [पं. १२]निर्माल्यवांतिप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ श्रीमेघराशिगुरोः ॥ [पं. १३]लिखितं लक्ष्मणेन ॥ પ્રસ્તુત દાનપત્ર લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિરના પુરાવસ્તુસંગ્રહમાં આગમ પ્રભાકર પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મ. સા. તરફથી ભેટ મળેલ છે. તેનો ૨૦ જિ. નંબર - ૨૮૦૧૦ અને મૂર્તિનંબર - ૪૯૯ છે. આ દાનપત્રના બે તામ્રપત્રો છે. તે ચારે બાજુની ધાર ઉપસાવેલી છે. બંન્નેનું પરિમાણ ૧૫.૫ X ૨૩ c.m. છે. પ્રથમ પત્રનું વજન ૧૦૩૦ ગ્રામ છે. તેમાં ૧૨ પંક્તિઓ છે. દરેક

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196