Book Title: Samayasara
Author(s): Kundkundacharya, J L Jaini
Publisher: ZZZ Unknown

Previous | Next

Page 197
________________ 180 THE SACRED BOOKS OF THE JAINAS. Commentary. Just as the director of a drama is not affected by the parts the actors play, similarly the true believer sees the drama of life, but is not affected thereby. विकुव्वदिवि वेददि गाणी कम्माइ बहु पयाराइ | जादि पुण कम्मफलं बंधं पुराणं च पावं च ॥ ३४० ॥ नापि करोति नापि वेदयते ज्ञानी कर्माणि बहुप्रकाराणि । जानाति पुनः कर्मफलं बंधं पुण्यं च पापं च ॥ ३४० ॥ 340. The knower neither performs nor feels the Kar - mas of many kinds, but knows the fruition of Karinas, their bondage, merits and demerits. दिट्टी सपिणं अकारयं तह अवेदयं चेव । जाणदिय बंधमोक्खं कम्मुदयं जिरं चैव ॥ ३४१ ॥ दृष्टिः स्वयमपि ज्ञानमकारकं तथाऽवेदकं चैव । जानाति च बंधमोक्षं कर्मोदयं निर्जरां चैव ॥ ३४१ ॥ 341. The eye itself is neither the cause nor the perceiver. Knowledge also knows Bondage, Liberation, Opera - tion, and the shedding of Karmas. Jain Education International CHAPTER Samayasara. XI. सुरणारयतिरियमाणुसे सत्ते । लोगस्स कुदिवि समापिय अप्पा जदि कुव्वदि छवि काए ॥ ३४२ ॥ लोकस्य करोति विष्णुः सुरनरकतिर्यङ्मानुषान् सत्त्वान् । श्रमणानामप्यात्मा यदि करोति षड्विधान् कायान् ॥ ३४२ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234