Book Title: Samayasara
Author(s): Kundkundacharya, J L Jaini
Publisher: ZZZ Unknown

Previous | Next

Page 222
________________ SAMAYASARA. वेदयमानः कर्मफलं सुखिनो दुःखितश्च भवति चेतयिता । स तत्पुनरपि बध्नाति बीजं दुःखस्याष्टविधम् ॥ ४११ ॥ 411. Feeling the fruition of Karmas, whichever soul becomes happy or miserable, that soul again binds that (Karma) of eight kinds, the source of misery. Commentary. Realisation of self-knowledge is the main object of a right believer. He finds satisfaction in himself. He remains calm in the event of Karmic operation. सत्थं गाणं ण हवदि जह्मा सत्थं ग यापदे किंचि । तह्मा अएं गाणं अरणं सत्यं जिणा विंति ॥ ४१२ ॥ शास्त्रं ज्ञानं न भवति यस्माच्छास्त्रं न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यच्छास्त्रं जिना वदन्ति ॥ ४९२ ॥ 205 412. The scripture is not knowledge, because the scripture does not know anything. Knowledge is one thing, the scripture another. The conquerors say so. सद्दोपा हवदि जह्मा सद्दो ण याणदे किंचि । तह्माभरणं गाणं अणं सर्व जिला चिंति ॥ ४१३ ॥ शब्दो ज्ञानं न भवति यस्माच्छुन्द्रो न जानाति किञ्चित् । तस्मादन्यज्ज्ञानमन्यं शब्द जिना वदन्ति ॥ ४१३ ॥ 413. Word is not knowledge, because word does not know anything. Knowledge is one thing, word another. The conquerors say so. रूवं गाणं ण हवदि जह्मा रूवं ण याणदे किंचि । ताणं गाणं असणं रूवं जिणा विंति ॥ ४१४ ॥ Jain Education International 4 रूपं ज्ञानं न भवति यस्माद्रूपं न जानाति किञ्चित् । तस्मादन्यज्ज्ञानमन्यद्रूपं जिना वदन्ति ॥ ४१४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234