Book Title: Samayasara
Author(s): Kundkundacharya, J L Jaini
Publisher: ZZZ Unknown

Previous | Next

Page 225
________________ 208 THE SACRED BOOKS OF THE JAINAS. कालोवि णस्थि णाणं जमा कालो ण याणदे किंचि । तह्माण होदिणाणं जमा कालो अचेदणो णिचं ॥४२२॥ कालोऽपि नास्ति ज्ञानं यस्मात्कालो न जानाति किंचित् । तस्मान्न भवति ज्ञानं यस्मात्कालोऽचेतनो नित्यम् ॥ ४२२॥ 422. Time substance also is not knowledge, as time does not know anything. Therefore it is not knowledge, because time is unconscious always. आयासंपि य णाणं ण हवाद जमा ण याण दे किंचि । तह्मा अण्णायासं अएणं णाणं जिणा विति ॥ ४२३ ॥ श्राकाशमपि ज्ञानं न भवति यस्मान्न जानाति किंचित् । तस्मादन्याकाशमन्यज्ज्ञानं जिना वदन्ति ॥ ४२३ ॥ 423. And space also is not knowledge, as it does not know any thing. Therefore space is one thing, knowledge quite another. The conquerors say so. प्रज्वझसाणं णाणं ण हवदि जमा अचेदणं णिचं । तह्मा भएणं णाणं अज्झवसाणं तहा भएणं ॥ ४२४ ॥ अध्यवसानं ज्ञानं न भवति यस्मादचेतनं नित्यम् । तस्मादन्यज्ज्ञानमध्यवसानं तथान्यत् ॥ ४२४ ॥ 424. Impure thought-activity is not knowledge as (it is) always unconscious. Therefore knowledge is one thing, impure thought-activity quite another. Commentary. Gathas 412 to 424 describe discrimination between pure know ledge of soul and the impure thought-activities due to Karmic effects. जह्मा जाणदि णिचं तह्मा जीवो दु जाणगो गाणी। णाणं च जाणयांदो भवदिरित्तं मुणेयव्वं ॥ १२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234