Book Title: Samayasara
Author(s): Kundkundacharya, J L Jaini
Publisher: ZZZ Unknown

Previous | Next

Page 223
________________ 205 THE SACRED BOOKS OF THE JAINAS. 414. Form is not knowledge, as form does not know anything. Knowledge is one thing, form quite another. The conquerors say so. वएणो णाणं ण हवदि जह्मा वएणो ण याणदे किंचि । तमा भएणं णाणं अण्णं वपणं जिणा विति ॥ ४१५ ॥ वर्णो ज्ञानं न भवति यस्माद्वर्णो न जानाति किञ्चित् । तस्मादन्यज्ज्ञानमन्यं वर्षे जिना वदन्ति ॥ ४१५ ॥ 415. Colour is not knowledge, as colour does not know anything. Therefore knowledge is one thing, colour quite another. The conquerors say so. गंधोणाणं ण हवदि जमा गंधो ण याणदे किंचि । तह्मा गाणं अण्णं अण्णं गं, जिणा विति ॥ ४१६॥ गंधो ज्ञानं न भवति यस्माद्धो न जानाति किंचित् । तस्माज्ज्ञानमन्यदन्यं गंधं जिना वदंति ॥४१६ ॥ 416. Smell is not knowledge, as smell does not know anything. Therefore knowledge is one thing, smell is quite another. The conquerors say so. ण रसो दु होदि णाणं जमा दु रसो अचेदणो णिश्च । तह्मा भएणं णाणं रसं च भएणं जिणा चिंति ॥ ४१७॥ न रसस्तु भवति ज्ञानं यस्मात्तु रसो अचेतनो नित्यम् । तस्मादन्यज्ज्ञानं रसं चान्यं जिना वदन्ति ॥ ४१७ ॥ 417. Nor taste is knowledge, as taste is indeed always unconscious. Therefore knowledge is one thing, and taste quite another. The conquerors say so. फासो णाणं ण हवादि जमा फासो ण याणदे किंचि। तमा भएणं णाणं अएणं फासं जिणा विति॥४१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234