Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

View full book text
Previous | Next

Page 18
________________ अब्भिंतर मज्झ बहिं तिवप्प, मणि-रयण-कणय-कविसीसा। रयणगँणरुप्पमया, वेमाणिअजोइभवणकया ॥४॥ 'अभ्यन्तर-मध्य बहिस्त्रिवो मणि-रत्न-कनक-कपिशीर्षकः । रत्नार्जुनरूप्यमयो वैमानिकज्योतिर्भवनकृतः ॥४॥ अवचूरि:-अयं भावः-अभ्यन्तरो वप्रो वैमानिककृतो रत्नमयो मणिकपिशीर्षकः ।१। मध्यमः प्राकारो ज्योतिष्ककृतोऽर्जुनसञ्जसुवर्णमयो रत्नकपिशीर्षकः।२। बर्हिवप्रो भवनपतिकृतो रूप्यमयः कनककपिशीर्षक: ।। ३-४ ॥ અર્થ - પછી ત્યાં અનુક્રમે વૈમાનિક દેવ, જ્યોતિષી દેવ અને ભવનપતિદેવ અંદરનો, મધ્યનો અને બહારનો એમ રત્નમય, સુવર્ણમય અને રૂખમય તથા મણિ, રત્ન અને સુવર્ણના કાંગરાવાળા ત્રણ ગઢ બનાવે છે એટલે કે વૈિમાનિક દેવો મણિના કાંગરાવાળો રતમય અંદરનો ગઢ બનાવે છે. वटुंमि दुतीसंगुल, तितीसधणुपिहुल पणसयधणुच्चा । छद्धणुसयइगकोसं-तरा य रयणमयचउदारा ॥५॥ वृत्ते द्वात्रिशदङ्गल-त्रयत्रिंशद्धनुः पृथुलपञ्चाशत्धनु रुच्चैः । (त्रयत्रिंशद्धनुत्रिंद्) षटूशतधनुरेकक्रोशान्तशणि च रत्नमयद्वाराणि ॥५॥ . (एकक्रोश षट्शत) - अवचूरि:-अथ समवसरणं द्विधा स्यात् । वृत्तं चतुरस्त्रं वा । तत्र वृत्ते समवसरणे वप्रत्रयभित्तयः प्रत्येकं त्रयत्रिंशद् (३३) धनुर्द्वात्रिंश(३२ )दङ्गुलपृथुला भवन्ति । तथा त्रयाणामपि वप्राणामन्तराणि उभयपान्तिरमिलनेन एकक्रोश (१) षट्शत(६००)धनुः प्रमाणानि भवन्ति । अत्र च चतुर्विंशत्याऽङ्गलैर्हस्तो ज्ञेयः । चतुर्भिहस्तैर्धनुः । धनुः सहस्रद्वयेन क्रोशः । क्रोशैचतुर्भिस्तु योजनम् । तथा बर्हिवर्तीनि सोपानानि दशसहस्त्र (१००००) मितानि योजनमध्ये न गण्यन्ते । ततः प्रथमवप्रादग्रे पञ्चाशद् (५०) धनुः प्रतरः। ततोऽग्रे पञ्चसहस्र( ५००० )सोपानानि तेषां च हस्तमानत्वाच्चतुर्भिर्भागे लब्धानि पञ्चाशदधिकानि द्वादशशतानि

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60