________________
अवचूरि:- तेषामुपरि चत्वारि छत्रत्रिकाणि छत्रातिच्छत्ररूपाणि ।. तथा प्रतिरूपत्रिकं च व्यन्तरेन्द्रकृतं प्रभुप्रभावान्मुख्यरूपतुल्यमेव भवति। तथाऽष्टौ चामरधरा भवन्ति । एकैकरूपं प्रति द्वयोर्द्वयोश्चामरधारकयोः सद्भावात् । तथा कनककुशेशयस्थितानि स्फाटिकानि धर्मचक्राणि चत्वारि सिंहासनपुरतो भवन्ति ॥११॥
અર્થ - તે ચારે સિંહાસન ઉપર ચાર ઉપરાઉપરી રહેલા ત્રણ ત્રણ છત્રો છે, તથા પ્રભુના પ્રભાવથી પ્રભુની જ જેવા બીજા ત્રણ પ્રતિબિંબ ત્રણ દિશાએ વ્યંતરેંદ્ર બનાવે છે, તથા દરેક બિંબ પાસે બે બે ચામરધરો હોવાથી કુલ આઠ ચામરધારી હોય છે, તથા તે સિંહાસનોની આગળ સુવર્ણકમળમાં રહેલા સ્ફટિક મણિના ચાર ધર્મચક્ર હોય છે. ૧૧ , झयछत्तमयरमंगल-पंचालीदामवेइवरकलसे । पइदारं मणितोरण-तिअधूवघडी कुणंति वणा ॥१२॥ ध्वज-छत्र मकर-मङ्गल पाञ्चालीदामवेदिवरकलशान् । प्रतिद्वारं मणितोरणत्रिकधूपघटी: कुर्वन्ति वानव्यन्तराः ॥१२॥ __ अवचूरिः- वप्रेषु प्रतिद्वारं ध्वजच्छत्रमकरमुखमङ्गलपाञ्चालीपुष्पदामवेदिपूर्णकलशान्, मणिमयतोरणत्रिकाणि, धूपघटीश्च कुर्वन्ति वानव्यन्तरा व्यन्तरसुराः ॥१२॥
अर्थ :- प्रन। ६२ दार प्रत्ये ५४, ७, भ७२, मंगल, પાંચાલી, પુષ્પમાલા, વેદિકા, પૂર્ણકલશ, મણિમય ત્રણ તોરણ અને ધૂપઘટીઆટલી વસ્તુ વાણવ્યંતર દેવો કરે છે-વિકુર્વે છે. ૧૨ जोयणसहस्सदंडा, चउज्झया धम्ममाणगयसीहा । ककुभाइजुया सव्वं, माणमिणं निअनिअकरेणं ॥१३॥ योजन सहस्रदण्डा श्चतुर्ध्वजा धर्म-मान-गज-सिंहाः । . ककुभादियुताः सर्वं मानमिदं निज निज करेण ॥१३॥
अवचूरिः-धर्मध्वज १ मानध्वज २ गजध्वज ३ सिंहध्वज ४ नामानश्चत्वारो ध्वजाश्चतुर्दिक्षु चतुर्ग( चत्वारो ग )जसिंहलाञ्छिता इत्यर्थः।
• १०