Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

View full book text
Previous | Next

Page 36
________________ माणिक्यवप्रे प्रतिहाररूपः, सौधर्मनाथो वनजाधिपश्च । द्वारेऽवतस्थे भवनाधिपोऽथ, ज्योति:पतिस्ते तु विचित्रवर्णाः ॥ २४ ॥ सौवर्णवप्रे विजया जया च, जिताभिधानाऽप्यपराजिता च । द्वारस्थिताः शस्त्रकरास्तथैताः, दौवारिकत्वं विदधुर्जिनस्य ॥ २५ ॥ वप्रे बहिस्तुम्बरुनामदेवः, खट्वाङ्गनामा पुरुषोऽस्ति माली । एते प्रतिद्वारमुदात्तदण्डाः, क्रमाजटामण्डितमौलयोऽस्थुः ॥२६॥ मणीमयच्छन्दक एव आसीदीशानकोणे जिनविश्रमाय । माणिक्यवप्रस्य बहिः सुरौधैर्विनिर्मित: किं नु निजैर्महोभिः ॥२७॥ सद्देशनासद्मनि वृत्तरूपे, बहिस्थवप्रस्य किल प्रदेशे । द्वे द्वे भवेतां वरपुष्करिण्यौ, कोणेषु चैका चतुरस्रके स्यात् ॥२८॥ गायन्ति नृत्यन्ति च देवसंघा, जिनेन्द्रसन्दर्शनतोऽतिहृष्टाः । प्रमोदमन्तःस्थमनावन्तो, धर्तुं विमुञ्चन्ति च सिंहनादान् ॥२९॥ इन्द्रादिकः कोपि महर्द्धिकोऽथ, समेति देवो यदि भक्तियुक्तः । सर्वं तदैकः कुरुते स यद्वा, भक्तेः प्रभुत्वस्य च किं न साध्यम् ? ॥३०॥ अजातपूर्वः किल यत्र यत्र, महर्द्धिकः कोपि समेति देवः । इदं पुनस्तत्र भवेदवश्यं, सुप्रातिहार्याणि निरन्तरं स्युः ॥३१॥ जगच्चमत्कारकरैश्चतुस्त्रिंशताभिरामातिशयैः समग्रैः । निर्वाणमार्ग प्रथयन् जनानां, चिरं जगत्यां जयतात् जिनेन्द्रः ॥३२॥ स सर्वभाषानुगया जिनेन्द्रः, सद्भाषया योजनविस्तरिण्या । संप्रीणयामास समग्रलोकं, कोकं यथाऽहर्पतिरस्तशोकम् ॥३३॥ इत्थं श्री जिनराजवीर! भवतः सम्यग् विधाय स्तवं, यत्पुण्यं समुपार्जितं किल मया भावस्य नैर्मल्यतः । तेनाऽयं सकलोऽपि भव्यनिवहस्त्वच्छासने भक्तिमान्, भूत्वा भद्रशतान्यवाप्य च परामालम्ब्यतां निर्वृतिम् ॥३४॥ ॥ इति श्रीसमवसृतिस्तवः समाप्तः ॥ * ૨૧

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60