Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

View full book text
Previous | Next

Page 34
________________ समवसरण - स्तोत्रम् सत्केवलज्ञानमहाप्रभाभिः, प्रकाशिताशेषजगत्स्वरूपम् । स्तवीमि तं वीराजिनं सुरौधा, यद्देशनासद्मनि चक्रुरेवम् ॥१॥ आयोजनं भूमितलस्य ( चकुः ), सन्मार्जनं वायुकुमारदेवाः । तस्यैवगन्धोदकवर्षणेन, रजः प्रशान्तिं विदधुश्च मेघाः ॥२॥ सद्रत्नमाणिक्यशिलाभिरिद्धं विधाय तत्राऽचलपीठबन्धम् । किरन्ति पुष्पाणि विचित्रिवर्णान्यस्योपरि व्यन्तरराजवर्याः ॥३॥ वैमानिका ज्योतिषिकाश्च तत्र सद्भक्तिभाजो भुवनाधिपाश्च । वप्रत्रयं रत्नसुवर्णरूप्यमयं विचक्रुर्द्युतिभासिताऽऽशम् ॥४॥ " आभ्यन्तरे रत्नमये विशाले, साले विरेजुः कपिशीर्षकाणि । सुरैः प्रक्लृप्तानि मणीमयानि, सद्दर्पणाः किं ननु धर्मलक्ष्म्याः ॥५ ॥ विमध्यमे रत्नमयानि तानि हैमानि चामूनि बहिस्थवप्रे । गव्यूतमेकं धनुषां शतानि षडेव तेषामियमन्तरुर्वी ॥६॥ " - बाहुल्यमेषां धनुषां त्रयस्त्रिं-शंदेक ( श्च) हस्तोऽङ्गुलकानि चाष्टौ । लसच्चतुर्द्वारविराजितानां, तथोच्चता पञ्चधनुः शतानि ॥७॥ भूमेः सहस्राणि दशैव गत्वा, सोपानकानां प्रथमोऽत्र वप्रः । धनूंषि पञ्चाशदतः समा भूः, सोपानकानां हि ततोऽयुतार्द्ध ॥८ ॥ द्वितीयवप्रोऽत्र तदन्तरेऽभूत् विधिस्तु पूर्वोदित एव सर्वः । ततस्तृतीयोऽपि बभूव वप्र, स्तदन्तरं वा मणिपीठबन्धात् ॥९॥ इत्थं सहस्त्रा दश पञ्च पञ्च, क्रमेण शालत्रयसतानाम् । सोपानकानां प्रमितिस्त्वमीषां, करैकमानोन्नतिविस्तराभ्याम् ॥१०॥ प्रमाणमेतत् सकलं विबोध्यं, निजैर्निजैरेव करैर्जिनाम् । देहादिवैचित्र्यत एषा तेषां न चान्यथा सङ्गतिमङ्गतीदम् ॥११॥ " ૧૯

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60