Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

View full book text
Previous | Next

Page 33
________________ करणभूमिः ? धनुषि ८२०० करा: २१ अङ्गलानि १० एकस्मिन्पक्षे । अपरेऽप्येवमेवम्। तथा जिनाबाह्यवप्रकपिशीर्षक: बाह्यभूमिं यावद्यदा दोरिका दीयते तदा कियती करणभूमिः? धनूंषि ६४०० कराः ३ अङ्गलानि ११, एवमेकस्मिन्परस्मिन्नपि एवमेव । तथा रत्नमयसर्वाभ्यन्तरवप्रस्य परिधिर्योजनं १ धनूंषि ९० हस्त: १ । स्वर्णमयमध्यवप्रस्य परिधिर्योजने २ धनूंषि १२? रूप्यमयबाह्यवप्रस्य परिधिर्योजनानि ३ धषि ३२ हस्तः १; अयमेव परिधिश्चतुरस्त्रसमवसरणे साधिको ज्ञेयः । यतः "बारसजोयण उसह उसरणं आसि नेमिजिणजाव । दो दो गाउ ऊणं पास पणकोस चउ वीरे ॥" . अस्या गाथायाः पारम्पर्यं न ज्ञायते । तथा समन्तात् जिनवाणी धनूंषि अष्टौ सहस्राणि यावत्प्रसरति । वप्राऽधस्ताद्गच्छतो जनाः शृण्वन्ति । इति ॥ ॥ इति समवसरणस्तवः॥ पूर्वप्र.१३॥ - हैन आत्मानiह सामा- भावन२. IPP || श्री महावीर स्वामी स्तुति ॥ વૈશાખ સુદી દશમી લહી નાણ, સિંહાસન બેઠ વર્ધમાન, पहेश हीये प्रधान, અગ્નિ ખૂણે હવે પર્ષદા સુણીયે, સાધ્વી વૈમાનિક સ્ત્રી ગણીયે, भुनिय२ त्यांडी ४ महीये, વ્યંતર જ્યોતિષી ભુવનપતિ સાર, નૈઋત્ય ખૂણે એહ અધિકાર, વાયવ્ય ખૂણે એની નાર, ઈશાને સો હીયે નરનાર, વૈમાનિક સુર થઈ પર્ષદા બાર सु) निवासी २, ॥3॥ પૂ.પં.શ્રી શુભ-વીરવિજયજી મ.કૃત ગંધારે મહાવીરજિણંદાની ત્રીજી ગાથા -- १८ .

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60