Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
View full book text
________________
इदं प्रवचनसारोद्धारे सविस्तरमभिहितमस्ति [ द्वार३९ ] । नित्यमृतुरेव पुष्पादि - कालो यस्येति नित्यर्तुकः । अवच्छन्न (न्नः ) सालवृक्षेणेति वचनादशो - कोपरि शालवृक्षोऽपि कथञ्चिदस्तीति ज्ञायत इति । तथाऽशोकवृक्षस्याधस्ताद्देवच्छन्दके चत्वारि सिंहासनानि सपादपीठानि ॥१० ॥
અર્થઃ– જિનેશ્વરના શરીરથી બાર ગુણો ઊંચો અને એક યોજનથી કાંઈક અધિક પહોળો (વિસ્તારવાળો) અશોક વૃક્ષ હોય છે. તેની નીચે દેવચ્છેદક હોય છે. તેની પર પાદપીઠ સહિત ચાર સિંહાસન હોય છે.૧૦.
(આ અશોકવૃક્ષ શ્રી ઋષભદેવનું ત્રણ ગાઉ ઉંચું હોય છે બીજા ૨૨ પ્રભુનું પણ તેજ પ્રમાણે તેમના શરીરથી બાર ગુણું ઉંચું હોય છે. શ્રી વીર પરમાત્માનું ૩૨ ધનુષ્યનું કહ્યું છે. તેમાં બારગુણાને હીસાબે ૨૧ ધનુષ્યનું અશોકવૃક્ષ અને તેની ઉપર ૧૧ ધનુષ્યનું ચૈત્યવૃક્ષ એમ બે મળીને ૩૨ ધનુષ્ય જાણવાનો આ રીતે અન્યત્ર ઉલ્લેખ છે. ) ૧૦ तदुवरि चउ छत्ततिआ, पंडिरूवतिगं तहठ्ठचमरधरा । पुरओ कणयकुसेसय- ठ्ठिअफालिय धम्मचक्कचऊ ॥ ११ ॥ तदुपरि चतुः छत्रत्रिकाणि प्रतिरुपत्रिकं तथाष्टचामरधराः । पुरतः कनककुशेशयस्थित स्फटिक धर्मचक्रचत्वारि ॥११॥
१. पीठकमध्ये जिनतनुद्वादशगणोच्चः समधिकयोजनपृथुलोऽशोकवृक्षः । अस्य चं जिनतनुद्वादशगुणोच्चत्वे पञ्चधनुःशतोच्चवप्रभित्तितो बहिनिर्गमाभावेन योजनपृथुत्वं दुर्वटं परमेतदुपरिस्था तितुङ्गतरशालवृक्षेण कृत्वाऽस्य योजनपृथुत्वं संभाव्यते । 'तदुवरि सालो समत्थविच्छिन्नो' इत्यन्यत्र प्रोक्तत्वात् अत्र च श्रीधर्मघोषसूरिपादैरशोकशालयोरैक्याविवक्षयाऽशोकस्यैव योजनपृथुत्वमुक्तमिति संभाव्यते । - "उसभस्स तिन्नि गाऊ, बत्तीसधणूणि वद्धमाणस्स । सेसजिणमसोओ, सरीरओ बारसगुणो त्ति" इति प्रवचनसारोद्धारवचनादशोकस्य जिनतनुद्वादशगुणोच्चत्वमपि प्रायिकं संभाव्यते । परमेतद्दाथोक्तेऽप्यशोकप्रमाणे श्रीऋषभं विनाऽपरेषां तीर्थकृतामशोकस्य योजनव्यापित्वं शालेनैव घटत इति । 'बतीसं धणूआइन्ति' । “असोगवरपायवं जिणउच्चत्ताओ बारसगुणं विवई ।" इत्यावश्यकचूर्णिवचनात् । सप्तहस्तमानात् श्रीवीरस्वामिदेहाद् द्वादशगुणीकृतः सन्नेकविंशतिर्धनूंषि भवत्यशोकस्तदुपरि एकादशधनुर्मानः शालवृक्षश्च स्यात् । उभयोर्मिलने द्वात्रिशद्धनूंषि चैत्यद्रुमो वीरस्येति संप्रदायः । " बत्तीसधणु असोगो, तदुवरि सालो समत्थविच्छिन्नो" इति । तिहुअणसिरिकुलभवणमिति यशोभद्रकृतस्तवनेऽप्येवं ॥ 'प्रवर्त्तक श्रीमत्कान्तिविजयानां पुस्तकेऽयं पाठोऽधिक उपलभ्यते ।
૯

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60