Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

View full book text
Previous | Next

Page 26
________________ 'ककुभाइजुय त्ति' लघुलघुतरध्वजादियुताः । ककुप्शब्देन घण्टिकापताकिकाधुंच्यते । सर्वं चैतन्मानं निजनिजहस्तेन ॥ १३ ॥ અર્થઃ–તથા હજાર યોજનના દંડવાળા અને નાની નાની ઘંટડીઓ તથા ધ્વજાઓ વડે યુક્ત એવા ધર્મધ્વજ, માનધ્વજ, ગજધ્વજ અને સિંહધ્વજ નામના ચાર ધ્વજ ચાર દિશાએ-સમવસરણની બહાર હોય છે. અહીં સર્વ પ્રમાણ પોતપોતાના હાથ વડે જાણવું. અર્થાત્ જે પ્રભુનું સમવસરણ હોય તેમના આત્માંગુલે જાણવું. ૧૩ पविसिअ पुव्वाइ पहू, पयाहिणं पुव्वआसणनिविठ्ठो । पयपीढठवियपाओ, पणमिअतित्थो कहइ धम्मं ॥ १४ ॥ प्रविश्य पूर्वेण प्रभुः प्रदक्षिणां पूर्वासननिविष्टः । पादपीठ स्थापितपादः प्रणामिततीर्थः कथयति धर्मम् ॥१४॥ अवचूरि:- पूर्वेण प्रविश्य ' पणमिअतित्थो त्ति' 'नमो तित्थस्स' इत्यादि जीतमर्यादया प्रणतं तीर्थं चतुर्विधः सङ्घो येन सः, प्रभोर्वाणी योजनं यावत्प्रसरति यतो वप्राणामधस्ताद्गच्छन्तो जनाः शृण्वन्ति ॥ १४ ॥ ૧૪ अर्थ:- प्रभु पूर्व हिशाना द्वार वडे प्रवेश री, त्रए। प्रदृक्षिणा आपी 'नमो तित्थस्स' सेवा शब्द वडे तीर्थने नमस्कार अरी, पूर्व सन्भुजना सिंहासन પર બેસી પાદપીઠ પર પગ સ્થાપન કરી ધર્મદેશના આપે છે. मुणि वेमाणिणि समणी, सभवणजोड़वणदेविदेवतिअं । कप्पसुरनरित्थितिअं, ठंतिग्गेयाइविदिसासु ॥ १५ ॥ मुनि वैमानिकी श्रमणी सभवनज्योतिर्वनदेविदेवत्रिकम् । कल्पसुरनरस्त्रीत्रिकं तिष्ठति आग्नेयादिविदिशासु ॥१५॥ अवचूरिः - आग्नेयीनैर्ऋतीवायवीइशानीविदिक्षु यथोक्तं सभात्रयं यथाक्रमं पूर्वस्यां दक्षिणायां( णस्यां ) पश्चिमायामुत्तरायां ( रस्यां ) प्रविश्य प्रदक्षिणां दत्त्वा तिष्ठति ॥ १५ ॥ १. सभवनेत्यादीनां षण्णामपि द्वितीयपादनिर्दिष्टानामैक्यात् मुन्यादिभवनदेव'देव्यादिवैमानिकसुरादिरूपं सभात्रयं तथा च त्रित्वं सभायाश्चतुष्ट्वं त्रिकस्य चेति न विरुद्धमिति । ૧૧

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60