Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
View full book text
________________
પગથીયાં છે. હવે તે સમવસરણની મધ્ય પીઠિકા જિનેશ્વરના શરીર જેટલી ઉંચી અને બસો ધનુષ લાંબી પહોળી (ચોરસ) હોય છે, તે પીઠિકા પૃથ્વીતળથી અઢી કોશ ઉંચે જઈએ ત્યારે આવે છે. ૯ ,
(કુલ વશ હજાર પગથીઆના પાંચ હજાર ધનુષ અને તેના અઢી ओश थाय छे.) जिणतणुबारगुणुच्चो, समहिअ जोअणपिहू असोगतरू । तयहो य देवछंदो, चउसीहासणपायपीढा ॥१०॥ जिनतनुद्वारदशगुणोच्च: समाधिकयोजनपृथु अशोकतरुः । . तदधश्च देवछन्दश्चतुर्सिंहासनपादपीठः ॥ १०॥ अवचूरिः- तिन्नेव गाऊआइं, चेईअरुक्खो जिणस्स पढमस्स ।
सेसाण बारसगुणो, वीरे बत्तीस य धणि ॥१॥ वीराद् द्वादशगुण एकविंशतिधनुःप्रमाणो (२१) भवति केवलोऽ: शोकस्तदुपरि शालवृक्ष एकादश(११)धनूंषि । एवमुभयोर्मिलने द्वात्रिंशद्धनूंषि (३२) चैत्यद्रुमो भवति, वीरस्येति सम्प्रदायः अत्र शालश्च श्रीवीरस्वामिनोऽभूत् । अन्येषां तीर्थकृतां न्यग्रोधादयः। उक्तं च समवायाले"चउवीसाए तित्थयराणं चउवीसं चेइअरुक्खा हुत्था । तं जहा१ निग्गोह २ सत्तवन्ने, ३ साले ४ पिअए ५ पिअंगु ६ छन्नाहे । ७ सरसे अ ८ नागरुक्खे, ९ माली अ १० पिअंखुरुक्खे अ ॥१॥ ११ तंदुग १२ पाडल १३ जंबू, १४ आसत्थे खलु तहेव १५ दधिवत्तो। १६ नंदीरुक्खो १७ तिलओ, १८ अवंगरुक्खो १९ असोगो अ ॥२॥ २० चंपय २१ बउलो अ तहा, २२ वेडसरुक्खो तहेव २३ धवरुक्खो । २४ सालो अवद्धमाणस्स, चेइअरुक्खा जिणवराणं ॥३।।"[ सूत्र-१५७ ]
बत्तीसं धणुयाई, चेइअरुक्खो अ वद्धमाणस्स । निच्चोउगो असोगो, उच्छन्नो सालरुक्खेणं ॥१॥ सच्छत्ता सपडागा, सवेइया तोरणेहिं उववेआ । सुरअसुरगरुलमहिया, चेइअरुक्खा जिणवराणं ॥२॥

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60