Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

View full book text
Previous | Next

Page 20
________________ ત્યારે પીઠનો મધ્ય ભાગ એટલે આખા સમવસરણનું મધ્યબિંદુ આવે છે. તેથી ત્રણ વાર તેરસો મળી ઓગળચાલીશ સો અને તેમાં ત્રણે ભીંતોના સો ધનુષ નાંખીએ ત્યારે ચાર હજાર ધનુષ થાય છે તેટલું મધ્યબિંદુથી છેડા સુધીનું પ્રમાણ લેતાં કુલ આઠ હજાર ધનુષ એટલે પરિપૂર્ણ એક યોજનનું સમવસરણ થાય છે. चउरंसे इगधणुसय-पिहुवप्पा सकोसअंतरिया । पढमबिआ बिअतइआ, कोसंतरपुव्वमिव सेसं ॥६॥ चतुरस्त्रे एकधनुः शत पृथुवप्राः साईक्रोशान्तरम् । प्रथम द्वितीययो द्वितीयतृतीययोः क्रोशान्तर पूर्वमिव शेषम् ॥६॥ अवचूरि:-चतुरस्त्रे समवसरणे वप्रत्रयभित्तयः प्रत्येकं शतधनुः पृथुला ज्ञेयाः तथा सड्ढ त्ति' प्रथमाद्वितीयवप्रयोरन्तरमुभयपार्श्वमिलनेन सार्द्धक्रोशः। 'बिअतइय त्ति' द्वितीयतृतीययोश्चान्तरमुभयपार्शमिलनेन क्रोशः । 'पुव्वमिव सेसं ति' शेषं मध्यभित्त्योरन्तरमेक (१) क्रोशषट्शत(६००)धनुःप्रमाणं पूर्ववद् वृत्तसमवसरणवद् ज्ञेयम् । अथात्रापि एकपार्श्वे योजनार्द्ध मिल्यते। तद्यथा-चतुरस्त्रे बाह्यवप्रभित्तिर्योजनमध्ये न गण्यते । ततश्च बाह्यवप्रमध्यवप्रयोरन्तरं दश शतानि (१०००) धनूंषि । द्वितीयवप्रभित्तिः शत(१००) धनूंषि । अभ्यन्तरवप्रमध्यवप्रयोरन्तरं पञ्चदशशत( १५००) धनुर्मानम् । अभ्यन्तरवप्रभित्तिः शत( १००)धर्नुमानम् । अभ्यन्तरवप्रात् त्रयोदशशतानि (१३००) धनूंषि गत्वा पीठमध्यम्, एवं एतन्मिलने चतुस्सहस्राणि धनूंषि जातानि । तथा च क्रोशद्वयं भवति । एवं यथैकत्र पार्श्वे क्रोशद्वयं भवति तथा द्वितीयेऽपि । एवं चतुरस्त्रसमवसरणेऽपि योजनं मिलति स्म ॥६॥ અર્થ - ચોરસ સમવસરણમાં દરેક વV એક સો ધનુષ પહોળા છે, પહેલા અને બીજા વપ્રની વચ્ચે (બંને બાજાઓ થઈને) દોઢ કોશનું આંતરું છે, તથા બીજા અને ત્રીજા વપ્રની વચ્ચે (બન્ને બાજુ મળીને) એક કોશનું १. धनुः शतानि पञ्चदशान्तरमभ्यन्तरमध्ययोर्द्विगुणं चैतावदेवेति सामान्येन विरहय्य मध्यम् । २. अन्तरं धनुःशतानि दशेति क्रोशमानतेति विरहय्य मध्यं ज्ञेयमिदम् । १. 4 मेट सो सम४यो.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60