Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
View full book text
________________
॥ ॐ हीं अहम् ॥ श्रीसमवसरणस्तवः ।
॥ॐ॥
थुणिमो केवलिवत्थं, वरविजाणंदधम्मकित्तिऽत्थं । देविंदनयपयत्थं, तित्थयरं समवसरणत्थं ॥१॥ स्तुमःकेवल्यवस्थं वरविद्यानन्दधर्मकीर्त्यर्थम् । देवेन्द्रनतपदस्थं तीर्थकरं समवसरणस्थम् ॥१॥
अवचूरिः-वयं 'थुणिमो' स्तुमः । कम् ? तीर्थङ्करं, केवलिनोऽवस्था यस्य स केवल्यवस्थस्तम् । वराः प्रधाना विद्यानन्दधर्मकीर्तिरूपा अर्था यस्य स वरविद्यानन्दधर्मकीर्त्यर्थस्तम् । अथवा किमर्थं स्तुमः ? वरविद्यानन्दधर्मकीर्त्यर्थम् । पुनः कथंभूतं? ' देवेन्द्रैर्नतं यत्पदं तीर्थङ्करपदवीरूपं तत्र तिष्ठतीति देवेन्द्रनतपदस्थस्तम् । समवसरणे तिष्ठतीति समवसरणस्थस्तम् । अथवा समवसरणे आस्था स्थितिर्यस्य स समवसरणस्थस्तं तथा ॥१॥
અર્થ - કેવલી અવસ્થાવાળા=કેવળજ્ઞાન પામેલા, પ્રધાન છે વિદ્યા, આનંદ, ધર્મ અને કીર્તિરૂપ અર્થ જેના એવા, દેવેન્દ્રોએ નમસ્કાર કરેલી તીર્થકરની પદવીને વિષે રહેલા અને સમવસરણમાં બિરાજતા એવા શ્રીતીર્થકરની અમે સ્તુતિ કરીએ છીએ. ૧
१ विद्यानन्द' इति पदेन स्वकीयस्य ज्येष्ठगुरुभ्रातुर्विद्यानन्दसूरे माऽपि ध्वनितम् । २ 'धर्मकीर्ति' इति पदेन उपाध्यायावस्थास्थितस्यात्मनो नामाऽपि सङ्केतितम् । अस्याचार्यपदस्थस्य तु 'धर्मघोषसूरिः' इति नामा स्तवस्यास्य विरचयिता । ३ 'देवेन्द्र' इति पदेन स्वकीयगुरोः श्रीमत्तपोगणगगनाङ्गणनभोमणिश्रीमद्देवेन्द्रसूरे माऽपि सूचितम्॥.

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60