Book Title: Samavsaran Sahitya Sangraha
Author(s): Dharmtilakvijay
Publisher: Smruti Mandir Prakashan
View full book text
________________
पयडिअसमत्थभावो, केवलिभावो जिणाण जत्थ भवे । सोहंति सव्वओ तहिं, महिमाजोयणमनिलकुमरा ॥२॥ प्रकटितसमस्तभावः केवलिभावो जिनानां यत्र भवेद् । शोधयन्ति सर्वतस्तस्मिन् महीयामायोजनमनिलकुमाराः ॥२॥
अवचूरिः-प्रकटिताः समस्ता भावास्त्रिभुवनान्तर्वर्तिनः स्तम्भकुम्भोरुहादिपदार्था येन स तथा, केवलिभावः केवलित्वं, जिनानां, यत्र स्थाने भवेत्, तस्मिन् स्थाने, शोधयन्ति, सर्वतः महीं पृथिवीम् आयोजनं योजनमभिव्याप्य, 'अनिलकुमरा' वायुकुमाराः ॥२॥
અર્થ - જેણે સમગ્ર પદાર્થોને પ્રગટ કર્યા છે એવું કેવલીપણું જિનેશ્વરને જે સ્થળે ઉત્પન્ન થાય છે, તે સ્થાને પ્રથમ ચોતરફથી એક યોજન પ્રમાણ પૃથ્વીને વાયુકુમાર દેવો શુદ્ધ કરે છે. ૨ वरिसंति मेहकुमरा, सुरहिजलं उठसुरा कुसुमपसरं । विरयंति वणा मणिकणग,-रयणचित्तं महिअलं तो ॥३॥ वर्षन्ति मेघकुमाराः सुरभिजलं ऋतुसुराः कुसुमप्रसरम् । विरचयन्ति वानमन्तरा मणिकनक-रत्नचित्तं महीतलं ततः ॥३॥ .. ___अवचूरिः-मेघकुमारास्तत्र सुरभिजलं वर्षन्ति, 'उउँसुरा' इति ऋतुसुराः षण्णां ऋतूनामाधिष्ठातारः सुराः व्यन्तरा इत्यर्थः, कुसुमप्रसरं वर्षन्ति अधोमुखवृन्तान् पुष्पप्रकरान् कुर्वन्तीत्यर्थः, ततो 'वणा' इति वानमन्तराः, मणयश्चन्द्रकान्ताद्याः, इन्द्रनीलादीनि रत्नानि, अयं भावः- मणिकनक रत्नैश्चित्रं महीतलं रचयन्ति पीठबन्धं कुर्वन्तीत्यर्थः ॥३॥ .
અર્થ - પછી તે સ્થાને મેઘકુમાર દેવો સુગંધી જળની વૃષ્ટિ કરે છે, દેવો (વ્યંતરો) છએ ઋતુના નીચા ડીંટવાળા પુષ્પોના સમૂહની વૃષ્ટિ કરે છે, ત્યારપછી વાણવ્યંતર દેવો મણિ, સુવર્ણ અને રત્નવડે વિચિત્ર પૃથ્વીતળ બાંધે છે એટલે એક યોજન પ્રમાણ પૃથ્વી પર પીઠબંધ કરે છે. ૩ .
१. महीतलं पीठबन्धरूपं कुर्वन्ति । मणिभिः कनकै रत्नैश्च विचित्रं, मणयः पञ्चवर्णा रत्नानि सामान्येन रक्तानीति प्रत्यन्तरे ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60