________________
प्रतोतः, 'सुक्कछेवाडिया इ वे' तिछेवाडिनाम-वल्लादिफलिका सा च क्वचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, पेहुणमिजिया इ वेति' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी पेहुणमिञ्जिका साचातिशुक्लेति तदुपन्यासः, 'बिसं' पद्मिनीकन्दः, 'मृणालं' पद्मतन्तु गजदन्तलवङ्गदलपुण्डरीकदलश्वेताशोकश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयारूवे सिया' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूप, सम्प्रति गन्धस्वरूपं प्रतिपादनार्थमाह
तेसि णं मणीणं इमेयारूवे गंधे पण्णत्ते, से जहानामए कोटपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जाइपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणमल्लियापुडाण वा केयगिपुडाण वा पाडलिपुडाणं वा गोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुवायोस वा ओभिज्जमाणाण वा कोट्टिज्जमाणाण वा भंजिज्जमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा परिभाइज्जमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुइकरा सवओ समंता गंधा अभिनिस्सर्वति । भवेयारूवे सिया ? णो इणढे समठे। ते णं मणी एत्तो इट्टतराए चेव गंधेणं पण्णत्ता ।
__ 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रपो गन्धः प्राप्तः, तद्यथा-'से जहानामए' इत्यादि, प्राकृतत्वात् 'से'
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com