Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot

View full book text
Previous | Next

Page 190
________________ १८७ एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्वमुच्चस्त्वेन, कथंभूता सा ? इत्याह'अणेगे' त्यादि, अनेकस्तम्भशतसन्निविष्टा 'अन्भुग्गयसुकयव. यरवेइयातोरणवररइयसालिभंजियासुसिलिट्ठविसिट्ठलट्ठसंठियप. सत्थवेरुलियविमलखंभा' इति, अभ्युद्गता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखं उत् प्राबल्येन स्थिता सुकृतेव सुकता निपुणशिल्पिरचितेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्तसुकृतं यत्र सा तथा, वराभिःप्रधानाभिः रचिताभिः रतिदाभिर्वा शालिभञ्जिकाभिः सुश्लि. टाः-संबद्धा विशिष्ट-प्रधानं लष्ट-मनोझं संस्थित-संस्थान येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भा-वैडूर्यरत्नमयाः स्तम्भा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्व पदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, नानामणिकनकरत्नखचित उज्वलोनिर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्नोज्वलबहुसमसुविभक्त( निचित )भूमिभागा, ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमल. जुगलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा धवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणददरदिन्न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286