Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot
View full book text
________________
२१४
"
इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति । ' तर णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव ' मित्यादि ' आयंते ' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो- गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्घं महरिहं विउलं इंदाभिसेय' मिति, महान् अर्थोमणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं तथा महान् अर्घः - पूजा यत्र स महार्घः तं महम्-उत्सवमर्हतीति महार्हस्तं विपुलं विस्तीर्ण शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत ' अट्ठसहस्सं सोवणियाण कलसाणं विउव्वंती ' त्यादि, अत्र भूयान् वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते, अष्टसहस्रं - अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ अष्टसहस्रं मणिमयानां ३ अष्टसहस्रं सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्रं भौमेयानां कलशानां ८ अष्टसहस्रं भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्टितवात करक चित्ररत्नकरण्डकपुष्पचङ्गेरी यावल्लो महस्तकपटलकसिंहासनच्छत्रचामरसमुद्गकध्वजधूपकच्छुकानां प्रत्येकं २ अष्टसहस्रं २ विकुर्वति विकुर्वित्वा ( तार उक्किट्ठाए ' इत्यादि व्याख्यातार्थे, ' सव्वतुवरा' इत्यादि, सर्वान् तूवरान् कषायान् सर्वाणि पुष्पाणि सर्वान् गन्धान्गन्धवासादीन् सर्वाणि माल्यानि ग्रन्थितादिभेदभिन्नानि सर्वोषधोन सिद्धार्थकान् - सर्षपकान् गृह्णन्ति, इहैवं क्रमः -पूर्वे क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः goकरोदे समुद्रे तत्रापि तथैव ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृहन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं - नद्युदकमु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286