Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot

View full book text
Previous | Next

Page 236
________________ २३३ प्रतीतः, अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः, चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः. द्वाराषि-प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि, आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टं बनम्, एकानेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी, 'तए ण' मित्यादि, ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य च हस्तौ पादौ प्रक्षालयति प्रक्षाल्य नन्दाघुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहितः सर्वा यावद् दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यमध्येन समागच्छन् बत्र सुधर्मा सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ ( सू० ४४) ॥ । तएणं तस्स सरियाभस्स देक्स्स अबरुत्तरेणं उत्तरपुरस्थिमेणं दिसिभाएणं चत्तारि व सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीम निसीयंति । तए णं तस्स सूरियाभस्स देवस्व पुरथिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दासणेमु निसीयति । तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेणं अभितरियपरिसाए अट्ठ देवसाहस्सीओ अट्ठसु भासणसाहम्सीस निसीयंति । तए णं तस्स सरिवाभस्स देवस्स दाहिणणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीम निसीयंति । तए णं तस्स मूरियाभस्स देवस्स दाहिण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286