Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot
View full book text
________________
२२५
लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ २ ता इत्थपाए पक्खालेइ २ ता नंदाओ पुक्खरिणीओ पच्चुत्तरइ जेणेव सभा सुहम्मा तेणेव पहारित्थ गमणाए । तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे सब्बिडीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छर सभं सुहम्मं पुरथिमिल्लेणं दारेण अणुपविस २ ता जेणेव सीहासणं तेणेव उवागच्छइ २ तासीहासणवरगए पुरत्याभिमुहे संनिसणे || ( सू० ४४ )|| जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्तं च-" उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं च भव च संपप्पे ॥१॥" ति, पोत्थयरयणं मुयह' इति उत्सङ्गे स्थानविशेषे इति उद्घाटयति, धम्मियं वचसायं ववसइ ' इति धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति, कर्तुमभिलषतीति भावः । ' अच्छर सातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तैः, दिव्यतन्दुलैरिति भावः, 'पुप्फपुंजोवयारकलियं करिता' 'चंदप्पभवहर वेरुलियविमलदंड' मिति चन्द्रप्रभवज्रबैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवर कुंदुरुक्क तुरुक्कसत्केन धूपेन उत्तमगन्धिनानुविद्धा कालागुरुपवर कुंदुरुक्क तुरुक्कधूपगन्धोत्तमानुविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवति विनिर्मुञ्चन्तं वैडूर्यमयं
"
वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ'
"
१५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
.
www.umaragyanbhandar.com

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286