________________
a विभसि च णामं दिव्यं हविहं उपदंसंति ७ चंदावरणपविभर्त्ति च सुरावरणपविभत्तिं च णामं दिव्वं हविहं ज्वदंसंति ८ चंदत्थमणपविभत्तिं च सुरत्थमणपविभत्तिं च अत्थमणत्थमणपविभत्तिं नाम दिव्वं गट्टविहं उवदंसंति ९ चंदमंडलपविभत्ति च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभर्त्ति च भूयमंडलपविभत्तिं च ( रक्खस० महोरग० गंधव्व० मंडलपविभत्तिं च ) मंडलपविभत्तिं णामं दिव्वं णट्टविहं उवदंति १० उसभललियवतं सीहललियवक्कतं हयविलं बियं मत्तगयविलसियं दुयविलंबियं णामं दिव्वं विहिं उवदसंति ११ सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च णामं दिव्वं णट्टविहं वदसंति १२ णंदापविभत्तिं च चपापविभत्ति च नन्दाचंपापविभत्तिं च णामं दिव्वं णट्टविह० १३ मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडामय रंडाजारामारापविभत्तिं च णामं दिव्वं णट्टविहि उवदंसेंति १४ कत्तिककारपविभत्तिं च खत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं च घत्तिघकारपविभत्तिं च ङत्तिङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च णामं दिव्वं
विहं उवर्सेति १५ एवं चकारवग्गोवि १६ टकारवग्गोवि १७ तकारवग्गोवि १८ पकारवग्गोवि १९ असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभर्त्ति च कोसंब पल्लवपविभत्तिं च पल्लव २ पविभर्त्ति च णामं दिव्वं णट्टविहं उवदंति . २० पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयाल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com