Book Title: Pramannaytattvalok
Author(s): Mahayashashreeji
Publisher: Omkarsuri Gyanmandir

Previous | Next

Page 336
________________ સૂસાર્થ-(પ્રરંભકના કથનથી) પ્રત્યારંભકની પણ વ્યાખ્યા થઈ ગઈ તેમ . एतेन-प्रारम्भकभेदप्रभेदप्रतिपादनेन, प्रत्यारम्भकोऽपि व्याख्यातःप्रतिवादिनोऽपि भेद-प्रभेदा वर्णिता एवेत्यर्थः । एवं च प्रत्यारम्भकस्यापि, १ जिगीषु, २ स्वात्मनि तत्त्वनिर्णिनीषुः, ३ परत्र तत्त्वनिर्णिनीषुक्षायोपशमिकज्ञानशाली, ४ परत्र तत्त्वनिर्णिनीषुकेवली चेति चत्वारो भेदाः । तत्र यद्यपि आरम्भकप्रत्यारम्भकयोः परस्परवादे षोडश भेदाः प्राप्नुवन्ति, तथाहि १ जिगीषो; जिगीषुणा, .. २ स्वात्मनि तत्त्वनिर्णिनीषुणा, ३ परत्र तत्वनिर्णिनीषुक्षायोपशमज्ञानशालिना, ४ परत्र तत्त्वनिर्णिनीषुकेवलिना चेति चत्वारः। __एवं स्वात्मनि तत्त्वनिर्णिनीषोः, ५ जिगीषुणा, . . .: ६ स्वात्मनि तत्त्वनिर्णिनीषुणा, ७ परत्र तत्त्वनिर्णिनीषुक्षायोपशमज्ञानशालिना, . ८ परत्र तत्त्वनिर्णिनीषुके वलिना चेति चत्वारः । एवमेव परत्र तत्त्वनिर्णिनीषुक्षायोपशमिकज्ञानशालिनः। परत्र तत्त्वनिर्णिनीषुकेवलिनश्च जिगीषुप्रभृतिभिश्चतुर्भिस्सह मिलित्वा अष्टौ इति षोडशभेदाः । तथापि १ जिगीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा, २. स्वात्मनि तत्त्वनिर्णिनीषोर्जिगीषुणा, ३ स्वात्मनितत्त्वनिर्णिनीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा, ४ केवलिनः केवलिना च सह वादो न सम्भवतीति षोडश भेदेभ्यश्चतुरो भेदान् पातयित्वा द्वादशैव भेदा अवशिष्यन्ते ॥ ९ ॥ टोडाय- एतेन= प्रारंभ सेवा पाहीना मेह-प्रमेह, प्रतिपाइन ४२पावडे કરીને પ્રત્યારંભક એટલે પ્રતિવાદી ના પણ ભેદો અને પ્રભેદો નું પણ વિવરણ ना 301

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348