________________
NOTES-VIII. iv. 401-406.
57
भण सखि निभृतकं तथा मयि यदि प्रियः दृष्टः सरोषः ( सदोषः)।
यथा न जानाति मम मनः पक्षापतितं तस्य ॥ "O friend, tell me in secret if you saw my lover angry with me, tell me in such a manner that my husband ( as distinguished from the lover would not know that I am now partical to my lover.”
जि जिवं वकिम -iv. 344.
मई जाणि उं प्रिय -1v.377 402. यादृश् , तादृश् , कीदृश् , and ईर् become जेहु, तेहु, केहु, and 'एहु in अपभ्रंश.
मया भणित: बलिराज त्व कीदृश् मार्गणः एषः ।।
यादृक्नाग नापि भवति मुर्ख स्वयं नारायण : ईदृक् ॥ "0 बलिराज, I told you of what sort this begger is ; he is not an ordinary begger but arrot in person.”
403. यादृश etc. when ending in अ become जइस, तइस, कइस and अइस.
404. यत्र becomes जेत्थु and जत्तु; तत्र becomes तेत्यु and तत्तु in अपभ्रंश.
यदि स घटयति प्रजापतिः कुत्रापि लात्वा शिक्षाम् ।
यत्रापि तत्रापि अत्र जगति भण तदा तस्याः सदृक्षीम् ॥ “If the creater fasbions persons after having learnt the art from somewhere, then he may fashion in this world a person similar to her."
406. यावत् becomes जाम, जाउं, जामहिं; तावत् becomes ताम, ताउं, तामहिं.
यावत् न निपतति कुम्भतटे सिंहचपेटाचटात्कारः।
तावत् समस्तानां मदकलानां (गजानां ) पदे पदे वाद्यते ढक्का ॥ “ As long as the slab of the claws of a lion does not strike the temples, so long is beaten the drum at every sted of all maddened elephants.”
तिलानां तिलत्वं तावत् परं यावत् न नेहाः गलन्ति ।
स्नेहे प्रनष्टे ते एव तिलाः तिलाः भ्रष्टा खलाः भवन्ति ॥ " Sesamum can be so called so long as the oil (सेह) is not pressed out; but when it is pressed out, the same