Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 337
________________ NOTES-VIII. iv. 422. 12-20. “ 0 fool, countries are rendered beautiful not by rivers, not by lakes or ponds nor by gardens and forests, but by the stay of the good." ( 12 ) अद्भुत : = ढक्करि. 64 हृदय त्वया एतद् उक्त मम अग्रतः शतवारम् । स्फुटिष्यामि प्रियेण प्रवसता ( सह ) अह भण्ड अद्भुतसार ॥ “ 0 heart, rogue, of wonderfully strong structure, you told me hundred times before me: I shall burst forth with the lover going away on a journey. " ( 13 ) हे साख = हेल्लि. हेल्लि म झखहि आलु=iv. 379. ( 14 ) पृथक् पृथक् = जुअंजुअ. एका कुटी पञ्चभिः रुद्धा तेषां पञ्चानामपि पृथक्पृथग बुद्धिः । भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्बं आत्मच्छन्दकम् ॥ “ A simple hut is possessed by five ( organs ); all thesefive think differently, O sister, how can such a house live well where the whole family follows its own whim ? " कुडली, compare 3 in Marathi. ( 15 ) मूढ = नालिअ. यः पुनः मनस्येव व्याकुलीभूतः चिन्तयति ददाति न द्रम्मं न रूपकम् । रतिवशभ्रमणशीलः कराग्रोल्ललितं गृहे एव कुन्तं गणयति स मूढः ॥ “ He is a fool who, agitated in mind, thinks but does not give a pice or a rupee; he also is a fool who, wandering. at will, brandishes his spear only at home. " दिवेहिं विढत्तउ खाइ वढ= Iv. 422-4 above. नवखी कवि विसगठी=iv. 420 above. ( 16 ) मूढ = वढ. ( 17 ) नव = नवख ( 18 ) अवस्कन्द = दडवड. चलाभ्या वलमानाभ्यां लोचनाभ्यां ये त्वया दृष्टाः बाले । तेषु मकरध्वजावस्कन्दः पतति अपूर्ण काले ॥ “ O young girl, those that are seen by you with your quick side glances, are attacked by the god of love even before they ars young ( अपूरइ कालि ) . ” ( 10 ) यदि = छुडु. छुडु अग्घइ ववसाओ=iv. 385. ( 20 ) संबन्धि = केर. गतः स केसरी पिबत जलं निश्चितं हरिणाः । यस्य संबन्धिना हुंकारेण मुखेभ्यः पतन्ति तृणानि ॥ .

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343