________________
NOTES-VIII. iv. 422. 12-20.
“ 0 fool, countries are rendered beautiful not by rivers, not by lakes or ponds nor by gardens and forests, but by the stay of the good."
( 12 ) अद्भुत : = ढक्करि.
64
हृदय त्वया एतद् उक्त मम अग्रतः शतवारम् ।
स्फुटिष्यामि प्रियेण प्रवसता ( सह ) अह भण्ड अद्भुतसार ॥
“ 0 heart, rogue, of wonderfully strong structure, you told me hundred times before me: I shall burst forth with the lover going away on a journey.
"
( 13 ) हे साख = हेल्लि. हेल्लि म झखहि आलु=iv. 379. ( 14 ) पृथक् पृथक् = जुअंजुअ.
एका कुटी पञ्चभिः रुद्धा तेषां पञ्चानामपि पृथक्पृथग बुद्धिः । भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्बं आत्मच्छन्दकम् ॥
“ A simple hut is possessed by five ( organs ); all thesefive think differently, O sister, how can such a house live well where the whole family follows its own whim ? " कुडली, compare 3 in Marathi.
( 15 ) मूढ = नालिअ.
यः पुनः मनस्येव व्याकुलीभूतः चिन्तयति ददाति न द्रम्मं न रूपकम् । रतिवशभ्रमणशीलः कराग्रोल्ललितं गृहे एव कुन्तं गणयति स मूढः ॥
“ He is a fool who, agitated in mind, thinks but does not give a pice or a rupee; he also is a fool who, wandering. at will, brandishes his spear only at home. "
दिवेहिं विढत्तउ खाइ वढ= Iv. 422-4 above. नवखी कवि विसगठी=iv. 420 above.
( 16 ) मूढ = वढ. ( 17 ) नव = नवख ( 18 ) अवस्कन्द = दडवड.
चलाभ्या वलमानाभ्यां लोचनाभ्यां ये त्वया दृष्टाः बाले । तेषु मकरध्वजावस्कन्दः पतति अपूर्ण काले ॥
“ O young girl, those that are seen by you with your quick side glances, are attacked by the god of love even before they ars young ( अपूरइ कालि ) . ”
( 10 ) यदि = छुडु. छुडु अग्घइ ववसाओ=iv. 385.
( 20 ) संबन्धि = केर.
गतः स केसरी पिबत जलं निश्चितं हरिणाः । यस्य संबन्धिना हुंकारेण मुखेभ्यः पतन्ति तृणानि ॥
.