________________
NOTES-III. iv. 423-427.
अद्यापि नाथः ममैव गृहे सिद्धार्थान् वन्दते । तावदेव विरहः गवाक्षेषु मर्कटचेष्टां ददाति ॥
My husband is still in the house saluting the holy images of Jinas ( has not yet gone out on a journey ), and still separation acts like monkey (peeps inside like a monkey) through the windows.”
66
८८
शिरसि जराखण्डिता लोमपुटी ( कम्बलं ) गले मणयः न विंशतिः । तथापि गोष्टस्थाः कारिताः मुग्वया उत्थानोपवेशनम् ॥
"The pretty one made the members of the assembly rise and sit although she had rags on her head and hardly twenty pieces of glass-balls on her neck. " उटुबईस in Marathi उठबस, उठबशा etc.
424. अम्ब पश्चात्तापः प्रियः कलहायितः विकाले ।
( नूनं ) विपरीता बुद्धि: भव ते विनाशस्य काले ॥
“ O mother, I repent that I made my lover angry in the evening. Indeed, one thinks wrongly at the time of his ruin."
425-437. These sutras describe the terminations peculiar to अपभ्रंश.
425. नायक एष परिहासः अतिभान: ( अत्यद्भुतः ) कस्मिन् देशे । अहं क्षीणा तव कृते प्रिय त्वं पुनः अन्यस्याः कृते ॥
“ 0 lover, tell me in what country this extraordinary joke ( is played ); that I languish for your sake and you for :some one else."
वत्तणहो तणेण = iv. 366.
426. स्मर्यते तद् वल्लभं यद् विस्मर्यते मनाक् ।
यस्य पुनः स्मरणं जातं गतं तस्य स्नेहस्य किं नाम ॥
"That is called dear which is remembered though it may have been forgotten for a while; but what can that affection be called the recollection of which comes and goes away quickly?"
विणु जुज्झें न वलाहुं = iv. 386.
427. जिहेन्द्रियं नायकं वशे कुरुत यस्य अधीनानि अन्यानि । मूले विनष्टे तुम्बिन्याः अवश्यं शुष्काणि पर्णानि ॥