Book Title: Prakrit Vyakaranam
Author(s): Hemchandracharya, Parshuram Sharma
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 339
________________ NOTES-III. iv. 423-427. अद्यापि नाथः ममैव गृहे सिद्धार्थान् वन्दते । तावदेव विरहः गवाक्षेषु मर्कटचेष्टां ददाति ॥ My husband is still in the house saluting the holy images of Jinas ( has not yet gone out on a journey ), and still separation acts like monkey (peeps inside like a monkey) through the windows.” 66 ८८ शिरसि जराखण्डिता लोमपुटी ( कम्बलं ) गले मणयः न विंशतिः । तथापि गोष्टस्थाः कारिताः मुग्वया उत्थानोपवेशनम् ॥ "The pretty one made the members of the assembly rise and sit although she had rags on her head and hardly twenty pieces of glass-balls on her neck. " उटुबईस in Marathi उठबस, उठबशा etc. 424. अम्ब पश्चात्तापः प्रियः कलहायितः विकाले । ( नूनं ) विपरीता बुद्धि: भव ते विनाशस्य काले ॥ “ O mother, I repent that I made my lover angry in the evening. Indeed, one thinks wrongly at the time of his ruin." 425-437. These sutras describe the terminations peculiar to अपभ्रंश. 425. नायक एष परिहासः अतिभान: ( अत्यद्भुतः ) कस्मिन् देशे । अहं क्षीणा तव कृते प्रिय त्वं पुनः अन्यस्याः कृते ॥ “ 0 lover, tell me in what country this extraordinary joke ( is played ); that I languish for your sake and you for :some one else." वत्तणहो तणेण = iv. 366. 426. स्मर्यते तद् वल्लभं यद् विस्मर्यते मनाक् । यस्य पुनः स्मरणं जातं गतं तस्य स्नेहस्य किं नाम ॥ "That is called dear which is remembered though it may have been forgotten for a while; but what can that affection be called the recollection of which comes and goes away quickly?" विणु जुज्झें न वलाहुं = iv. 386. 427. जिहेन्द्रियं नायकं वशे कुरुत यस्य अधीनानि अन्यानि । मूले विनष्टे तुम्बिन्याः अवश्यं शुष्काणि पर्णानि ॥

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343