________________
NOTES-VIII. iv. 419-420.
61.
अथवा न सुवंशानामेष दोषः । Note that the word खोडी, खोड in Marathi, is देशी.
यायते ( गम्यते ) तस्मित् देशे लभ्यते प्रियस्य प्रमाणम् ।
यदि आगच्छति तदा आनयिते अथवा तत्रैव निर्वाणम् ॥ "I shall go to that region where I shall get trace (FATOT) of my lover ; if he comes I shall bring him, or I shall put an end (to my life) in that very p'ace."
दिविदिवि गंगाण्हाणु = 1V. 399. यत्प्रवसता सह न गता न मृता वियोगेन तस्य ।
लज्यते सदेशान् ददतीभिः ( अस्माभिः ) सुभगजनस्य ॥ “In as much as I did not accompany him when he went on his journey, nor did I die in his absence, I am ashamed to send messages to my lover.”
इतः मेघाः पिबन्ति जल इतः वडवानल: आवर्तते ।
प्रेक्षस्व गभीरिमाणं सागरस्य एकापि कणिका न हि अपभ्रश्यते ॥ “Here clouds drink water ; here the sub-marine fire is agitating, behold the depth of the ocean; not a drop 18 lessened." 420. पच्छइ होइ विहाणु = 17. 362.
एम्वइ सुरउ समत्तु = iv. 332. यातु, मा यान्तं पल्लवत, द्रक्ष्यामि कति पदानि ददाति ।
हृदये तिरश्चीना अहमेव परं प्रियः आडम्बराणि करोति ॥ “ Let hirn go; do not call him back; I shall see how many steps he goes; I am crossways at his heart, but my lover is only making a show (of going)."
हरिः नर्तितः प्रागणे विस्मये पातितः लोकः ।
इदानीं राधापयोधरयोः यत् ( प्रति )भाति तद् भवतु ॥ “ Hari was made to dance in the courtyard; the people were struck with amazement; may anything now befall the breasts of राधा."
सर्वसलावण्या गौरी नवा कापि विषग्रन्थिः ।
भटः प्रत्युत स म्रियते यस्य न लगति कण्ठे ॥ “ The fair maid is all beautiful like fresh विषग्रन्थि (a poisonous bulb called बचनाग); but the young man ( भट:)) would die if she does embrace him.".