Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ अठा व्या ॥ नगिरिः, छं चतुर्दिक्षु चतुर्णामंजनगिरीणां सपरिकराणां मीलने जाता पिंचाशनिरयः, ते च पृथग्नामसंख्यया चत्वारोंजनगिरयः (४) पोमश दधिमुखाः (१६) धात्रिंशति करपर्वताः ( ३२) तेषामुपर्येकैकं जिनन्नवनमस्तीति ज्ञपंचाशझिनन्नवनानि संति, तेष जा च जिनचैत्येषु प्रत्येक चतुर्विंशत्यधिकशतं जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंश दधिकचतुःषष्टिशतानि जिनबिंबानि नवंति (६५) तानि च सर्वाण्यपि चैत्यानि चतुर्श-N राणि शास्वतानि प्रवरतोरणादिन्निरलंकृतानि अतिसुंदराणि संति, तत्र देवेंश बहुदेवदेवीपरिवृताःप्रवईमानन्नावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपाद्यष्टव्यैर्जिनबिंबानि पूजयंति, जिनगुणान गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य र पुनः स्वस्थानं गळंति. एवं श्रावकैरपि श्रीमतीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्म-4 -णि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह प्राश्रवकषायरोधः । कर्त्तव्यः श्रावकैः शुन्नाचारैः ।। सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः ॥ १ ॥ PON|| Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40