Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
अहा न्युदेति तथा मेरुर्वातैः कंपते, समुशे वा मर्यादां त्यजेत्, कल्पवृक्षो वा निःफलो नवेत् व्या।
am तथाप्येषः कंठगतैः प्राणैरपि जिनाझावत् स्वकृतं निश्चयं न मुंचति. अयोर्वशीश्वचः श्रुत्वाकर ॥४ा किंचिन्मनसि विचार्य प्रत्युत्तरमुवाच हे स्वामिन युक्तायुक्तस्त्वं मनुष्येषु निश्चयं किं श्ला
घसे? यः सप्तधातुनिष्पन्नशरीरोऽत्रजीवकः स देवैरप्यचाल्य इति कःश्रद्दधाति? मज्ञानरसपूरेण केषां विवेकप्रमुखा गुणा न विलयं यांति? तत्र गत्वा तमप्यहं सद्यो व्रतात्रंशयिष्ये, ति प्रतिज्ञां विधाय रंनया सहिता नर्वशी हस्तेन वीणां दधाना स्वर्गाचूमिमवतरतिस्म अयोध्यानिकटोद्याने च श्रीज्ञषनस्वामिनश्चैत्ये मोहोत्पादकमत्यनुतं रूपं कृत्वा गायतिस्म. तज्ञानमोहिताः पक्षिमृगसर्पाद्या अपि पालेख्यलिखिता इव पाषाणघटिता इव वा निश्चलनेत्रास्तस्थुः। - स्तश्च श्रीसूर्ययशा अश्वं वाहयित्वा पश्चाइलमानः पथि तयोरतिमधुरगानध्वनीन शु- श्या श्राव तदा वाजिगजपनयः पदमपि यानेऽसमर्था अनूवन एतत्स्वरूपं दृष्ट्वा नृपोऽमात्यं प्रति सादरमुवाच नो मंत्रिन ! संसारे नादसमः सुखदः कोऽपि न दृश्यते. यशात्पशवोऽप्यमी
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40