Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ व्या अष्ठा त्यप्रतिज्ञः प्रमुदितः सन् सन्नीत्या पृथ्वीं पालयतिस्म. अश्रस राजा भरतेशवत् पृथ्वी जि- नगृहमंहितां कुर्वन श्रीसंघयात्रया जन्म पवित्रयन श्रीयुगादिजिनचरणवत् नित्यं चतुर्दशा श्यष्टमीपर्व आराधयामास. तथा व्रतधारिणः श्रावकान स्वगृहे नोजयामास. पूर्व नरतेन काकिणीरत्नरेखानिः श्रावका अंकिताः, सूर्ययशसा तु सौवर्णोपवीतेन तेन तेंचिताश्चक्रिरे. तस्य राज्ञ नदारचरिता बहवः कुमारा आसन. यथा रुपनस्वामिन इक्ष्वाकुवंशो ववृते, तथा सूर्ययशसः सूर्यवंशोऽनवत्; सोऽप्येकदा पितृवत्स्वरत्नदर्पणे पश्यन् संसारासारतां धारयन केवलज्ञानं प्राप्य बढून नव्यान् प्रतिबोध्य मुक्ति प्राप. ॥ इति निजनियमदृढपालने सूर्ययशोनृपकथा ॥ नव्यात्मनिरष्टादिकापर्वणीत्थं धर्मकर्माणि विधाय तत्पर्वाराधनीयं, येनेह परत्र च सर्वेष्टसिदिः॥ . संवयोमरसाष्टरात्रिप्रमिते मासे शुचौ शोन्नने । पके प्रोज्ज्वलतायुते सुविहिते स- a म्यगृहितीयातिथौ ॥ पूज्यश्रीजिनदर्षमूरिगणनृशज्ये मुदाष्टाहिका-व्याख्यानं सुगम हितं सुविहितं श्रीजेसलाशे पुरे ॥ १ ॥ श्रीमंतो गुणशालिनः समन्नवन प्रीत्यादिमाः सागरा शा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40