Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 32
________________ अष्टा अथ कर्णयोस्तप्तत्रपुतुल्यं तस्यास्तचनं श्रुत्वा नृप उवाच-रेरे धर्मनिंदामलिनस्वन्ना- व्या al वेऽवमे श्यं तव वाणी मनागपि विद्याधरकुलाचारोचिता न दृश्यते, तव सकलं चातुर्यं धिक्, , ॥णा रूपं वयः कुलं च धिक्, येन त्वं जिनपूजादिकं सर्मकृत्यं निंदसि, पुनर्मनुष्यत्वसपारो ग्यराज्यादीनि तपसा प्राप्यंते, तनपः कः कृतझो नाराधयेत् ? यो नाराधयेत् स कृतघ्न एव. धर्माराधनतो हि देहस्य विमंबनं न स्यात्, धर्म विना केवलं विषयैस्तु विझवनमेव, तस्माद्यग्रेचं धर्मः कर्त्तव्यः, पुनः पुनर्मानवो नवः क ? व्रतधीका मृगसिंहादिबाला अपि अष्टम्यां पाक्षिके चाहारं न गृहं ति, तर्हि अहं कथं गृहामि ? तेषां ज्ञातृत्वं च धिगस्तु, ये सर्वधर्मकारणं पर्वाराधनं न कुर्वति. श्रीयुगादिजिनोपदिष्टमिदमुत्तमं पर्वास्ति, तदहं तपोविना कंउगतप्राणैरपि पर्व वृथा न कुर्वे, हे स्त्रि मम राज्यं प्रयातु, प्राणकयोऽस्तु, परं पर्वतपसोऽहं । भ्रष्टो न नवामि; तत इत्थं क्रोधाकुलं नृपवचः श्रुत्वा नर्वशी मोहमायां प्रकुर्वती पुनरुवाच ॥श्णा स्वामिन नवतः कायक्लेशो मानूदिति प्रेमरसत एव मयैतइचः प्रोक्तं, तस्मात्क्रोधावसरोअत्र नास्ति. पूर्वं तु आवान्यां पितृवाक्यविमुखीच्या स्वबंदचारी नृपतिर्न वृतः, सांप्रतं पूर्व Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40