________________
व्या
अठाणं प्रपत्स्ये, येन नास्य नापि मे शीलखंमनं जायते, इत्युक्त्वा सा साध्वी अनशनं कृत्वा
शुनावनया प्राणांस्तत्याज, देवत्वं च प्राप, ततस्तां मृतां श्रुत्वा मया विचिंतितं सा म॥१३॥ हानुन्नावा निश्चितं व्रतनंगनयान्मृता, अहं पुनर्नमव्रतस्ततो ममापि जीवितेन अलं, तदा
हमप्यनशनं कृत्वा विपद्य देवोऽनूवं, ततश्च्युवाहमत्रानार्यदेशे धर्महीनः समुत्पन्नोऽस्मि, सांप्रतं यो मम प्रतिबोधकः स मे बंधुः स एव च गुरुरस्ति, केनापि नाग्योदयेनानयकुमारमंत्रिणाहं बोधितः, परमद्यापि मंदनाग्योऽस्मि यतस्तं दृष्टुमसमर्थः, तस्मात् पितरमनुज्ञाप्यार्यदेशं गमिष्यामि, यत्र मे गुरुरज्जयकुमारोऽस्ति, इत्थं मनोरथं कुर्वन आदिमाईतः प्रतिमां पूजयाकुमारो दिवसानतिवादयतिस्म, एकदा कुमारो नृपमेवं व्यजिज्ञपत् दे
तात! स्वमित्रमन्नयकुमारं दृष्टुमिचामि, आईकनृपोऽवादीत, हे वत्स त्वया तत्र गमनेडा * न कर्त्तव्या, अस्माकमपि स्थानस्थितानामेव श्रेणिकेन सह मैत्र्यमस्ति, तदा पित्र्याज्ञया
निबशेऽनयसंसर्ग प्रति नत्कंचितश्चाईकुमारोऽपि न तस्थौ न च जगाम, तथा स आसने शयने याने नोजनेऽन्यक्रियासु च अन्नयकुमारेणाश्रितां दिशं नेत्रयोरग्रे चकार पुनः की
BE
॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org