Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 19
________________ अठा ॥१॥ थापि साप्रतं दीक्षां मा ग्रहीः, अद्यापि ते नोगफलं कर्मास्ति, तमुक्त्वावसरे व्रतं गृह्णीयाः, . व्या र यतो नोग्यं कर्म तीर्थकृतामप्यवश्यं लोक्तव्यं, तस्मात् हे महात्मन् ! तेन व्रतेनालं यद्गृहीतमपि त्यक्ष्यते, यथा तेन नोजनेन किं यन्त्रुक्तमपि वम्यते, व बहुधा निषिशेऽप्याईकुमारः स्वपौरुषमंगीकृत्य देवीवाचमनादृत्य स्वयं दीक्षामाददे, स प्रत्येकबुशे मुनिस्तीक्ष्णं व्रतं पालयन् नूमंझले विचरन् अन्यदा वसंतपुरपननं प्राप्य कस्मिंश्चिद्देवकुले कायोत्सर्गेण त च तस्यौ । इतश्च तस्मिन्नगरे देवदत्तो नाम महाश्रेष्ट्यनूत, तस्य धनवती नाम पत्न्यासीत्, अथ स बंधुमतीजीवो देवलोकाच्च्युत्वा श्रीमतीनाम अनुतरूपा तयोः पुत्री समजनि, सा च धा त्रीनिाल्यमाना क्रमेण रजःक्रीमोचिसं वयः प्राप; एकदा तत्र देवकुले पौरकन्यानिर्युक्ता । श्रीमतीकन्या पतिवरणक्रीमया रंतुमाययौ, तदा सर्वाः कन्या नर्तारं वृणुतेत्यूचुस्ततः क- १५॥ यापि कोऽपीत्येवं सर्वानिः स्वरुचिवरा वृताः, श्रीमत्योक्तं हे सख्यो मया तु अयं पूज्यो वृतस्तदा साधु वृतं साधु वृतमिति देवता प्रोवाच, पुनर्गर्जितं तन्वाना सा एव देवी तत्र र Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40