Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
अष्ठा दृशो मगधदेशो, राजगृहपुरं च कीहक्, तत्र गमने कष्को मार्ग इत्थं पार्श्ववर्त्तिनो जनान् व्याण
पप्रचतस्मिन्नवसरे आईकनृपो दध्यौ, कदापि कुमारो मामकथयित्वैव निश्चितमन्नयसमीपे । ॥१॥ यास्यत्यतो यत्नः कर्तव्यस्ततो नृपः पंचसामंतशतानि इत्यादिशत्, अहो अयं कुमारो देor शांतरं गबन नवजीरकरणीयस्तदा ते सामंता देहबायेव तत्पार्वं न त्यजतिस्म, कुमारो
प्यात्मानं देहधृतमिवामंस्त, ततोऽनयसमीपगमनं मनसि अवधार्य प्रत्यहमश्ववाहनन्नूमौ । अश्ववाहनं कर्तुमारेन्ने, ते सामंताश्च अश्वारूढा अंगरक्षकाः संतः पार्श्वे तस्थुः, कुमारोऽश्वं वाहयन तेन्यः किंचिदने गत्वा न्यवर्जत, एवं चावं वादयन् सोऽधिकाधिकं ययौ, पुनः पुनाघुट्याययौ च, छं तेषां विश्वासमुत्पाद्यान्यदाईकुमारो निजैः प्रतीतिमत्पुरुषैः समुई
यानपात्रं प्रगुणं कारयित्वा तच्च रत्नादिनिः प्रपूर्य जिनप्रतिमां च तत्रारोप्य तथैवावं वाह* यन् दूरगमनाददृश्यीनूय तद्यानपात्रमारुह्य आर्यदेशं ययौ, ततो यानपात्रादुत्तीर्य तां प्रति- ॥१४॥
मामनयकुमाराय संप्रेक्ष्य सप्तकेन्यां धनान्युप्त्वा यतिलिंगं गृहीतवान, स च यावत्सामायिकमुच्चारयितुमारेने तावदाकाशस्थितया देवतया उच्चैःवरेणोचे, यद्यपि त्वं महासत्वस्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40