Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ व्या AR अद्याप हस्रश आयाताः कौतुकाधिनस्तस्थुः॥ अथ गोशालोऽवदत् नवतां तपःकष्टं वृत्रैव, यतः शुनाशुनफलानां कारणं नियतिरे॥श्णा वास्ति, ततो मुनिरवादीत् पौरुषमपि कारणं मन्यस्व, यदि सर्वत्र नियतिमेव कारणं मन्य से तर्हि अनिष्टसिद्ध्यर्थं सर्वाः क्रिया वृथा प्रसज्येरन, तथाहि-हे नियतिवादिन! सर्वदा स्वस्थाने एव किं न तिष्टसि? नोजनाद्यवसरे च नोजनाद्यर्थ च कथमुद्यमं करोषि? एवं स्वार्थसिध्ये नियतिवत्पौरुषमपि साध्वस्ति, अर्थसिौ नियतेरपि पौरुषमाधिक्यं नजते, तथाहि-आकाशात्पानीयं पतति, परं नूखननादपि तन्त्रवेत, यतो नियतिबलीयसी, परं नियतेरपि पौरुषं बलीयः, एवं स मुनिर्गोशालं निरुत्तरी चक्रे तदा जयजयशब्दं कुर्वनिः खेचराद्यैश्च तस्य महामुनेर्बह्वी प्रशंसा कृता ॥ __तत आकषिर्हस्तितापसाश्रमसपीपे आययौ, तत्रस्थास्तापसाश्च एक महांत हस्तिनं - हत्वा तन्मांसं भुंजाना बढून दिवसान व्यतीयंति, ते चैवमूचुः एकस्यैव हस्तिनो हननं वरं, यत एकजीवघातेन नूयान कालोऽतिगम्यते, मृगतिनिरमत्स्याद्यैर्धान्यैश्च बहुन्निरपि न IN ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40