Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ व्या ॥ श्रीजिनायनमः ॥ . ॥ श्रीपर्युपणाद्यष्टाह्निकव्याख्यानं ॥ .. ( कर्ता श्रीकमाकल्याणकजी) ॥शांती शांतिकर्तारं । नत्वा स्मृत्वा च मानसे ॥ अष्टादिकाया व्याख्यानं । लिख्यते गद्यबंधतः ॥ १॥ इह च सकलदुष्कर्मवारिणि विमलधर्मकर्मकारिणि इह परत्र च कृतप्रनूतशर्मणि श्रीपर्युषणादिपर्वणि समागते सति सकलसुरासुरेशः संजूय श्रीनंदीश्वरनामनि अष्टमहीपे धर्ममहिमानं कर्तुं गचंति; तत्र तावन्नंदीश्वरदीपस्य मध्यन्नागे चतुदिक्षु चत्वारोंजनगिरयः संति, अंजनवर्णाः पर्वता इत्यर्थः, तेषां प्रत्येकं चतुर्दिक्षु चतस्रो वाप्यः संति, तासां वापीनां मध्यत्नागेषु दधिमुखपर्वताः संति, दधिवर्णाः श्वेता इत्यर्थः, पुन- ध्योऽप्योरंतरेषु ौ ौ रतिकरपर्वतौ वर्तेते, रक्तवर्णा इत्यर्थः, एवं चैकैकांजनगिरिः, समंताञ्चत्वारो दधिमुखा अष्टौ च रतिकराः संति, संमीलने हादश, त्रयोदशमश्च स्वयमंज ॥॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40