Book Title: Paryushanadyashtahnika Vyakhyanam Author(s): Kshamakalyanak, Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ अठा व्या ॥ ३ ॥ तत्राश्रवाः पंच, ते चामी-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहास्तेषां रोधो नि- रोधः, अर्थात्तत्त्यागः कर्तव्यः, एतावता प्रथमं हीडियादयो येऽत्र सजीवास्तेषां विराधना श्वावकैर्वाः , सर्वदानेषु अन्नयदानमेव श्रेष्टं, यदुक्तं सूत्रकदंगे-' अन्नयप्पदाणमिति ' अन्यत्राप्युक्तं च दोयते म्रियमाणस्य । कोटिजीवितमेव च ॥ धनकोटिं न गृह्णीयात् । सर्वो जीवितमिच्छति ॥ १ ॥ अपिच-यो दद्यात्कांचन मेरुं । कृत्स्नां चापि वसुंधरां ॥ एकस्य जीवितं दद्या-त्र हि तुल्यमसिया ॥२॥ अतोऽनयदानख्यापनार्थ कथानकमुच्यते-तथाहि-वसंतपुरेऽरिदमनो राजा, तस्य पंच राइयस्तासु चैका उनगा, चतस्रोऽत्यंतवल्लनाः, एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाहस्थो नानाविधक्रीमाविलासं कुर्वैस्तिष्टति, तस्मिन्नवसरे एकचौरो राजमार्गेण नीयमानो राज्ञा सपत्नीकेन दृष्टः, स च कीदृशः कंन्यस्तरक्तकणवीरमालो रक्तवस्त्रपरिधानो, रक्त ।३।। For Personal & Private Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40