Book Title: Paryushanadyashtahnika Vyakhyanam Author(s): Kshamakalyanak, Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ अठा मनोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्य मा कास्तितोऽसौ हृष्टस्तदा सप- व्या नीनिसितं नास्य त्वया किंचित् सुखकारि कृतं, तासां च परस्परं बहुपकारविषये विवा॥५॥ दे संजाते राज्ञा स एव चौरः समाढूय पृष्टोऽहो कया तव बदूपकारः कृत इति, तेनाप्य नाणि नो महाराज चतुरो दिनान यावन्मरणनयनीतेन मया न किंचित्स्नानन्नोजनादिसुखमज्ञायि, अद्य पंचमेऽहनि अस्याः पंचम्या राझ्या मुखादन्नयदानाकर्णनेन परमसुखमनुनूयते, अत एव तस्या नपकारः सर्वतो महान्, एतच्चौरवचः श्रुत्वा सर्वैरपि सा प्रशंसिता, अतः सर्वदानानामनयदानं श्रेष्टमिति ज्ञापितं, ततः सुश्रावकेणात्र पर्वणि खंझनपेपणवस्त्रदालनाद्यारंनो विवर्जनीयः, तैलिकलोहकारभ्राष्ट्रकर्मकारकादिषु वाचा धनव्ययेन । चारंन्नो निवारणीयः, स्वशक्त्या बंदिमोक्षश्च कार्यः, प्रामनगरमध्येऽमारीघोषणा कारयित-IN व्या, येन केनापि प्रकारेण जीवरक्षा कार्या ॥ हितीयाश्रवपरित्यागे मृषावचनमत्र पर्वणि न वक्तव्यं, गालिप्रदानादिकग्निवाणी न वाच्या, सर्वश्रा वाक्शुदिः कार्या । तृतीयाश्रवपरित्यागे परधनगृहणं विवर्जनीयं, यस्य .. Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40