Book Title: Paryushanadyashtahnika Vyakhyanam
Author(s): Kshamakalyanak,
Publisher: Shravak Hiralal Hansraj
View full book text
________________
अठा
व्याण
॥६॥
दि जंतूनां बाह्यप्राणरूपत्वात्, तदपहारस्य च मरणरूपकष्टहेतुत्वात् । चतुर्थाश्रवपरित्यागे- त्रि पर्वणि ब्रह्मचर्य पालनीय, स्त्रीसंगो विवर्ण्य इत्यर्थः, परस्त्रीसेवनं तु लोकध्यविरुद्धत्वात सुश्रावकेणावश्यमेव वज्यं । पंचमाश्रवपरित्यागे धनधान्यादिनव विधपरिग्रहे परिमाणं कार्य, परिग्रहतृष्णाऽपरिमिता-न धार्या, श्वापरिमाणं विधेयमित्यर्थः । तथा पुनरस्मिन पर्वणि कषायरोधः कर्त्तव्यः, कषायाश्चत्वारः क्रोधमानमायालोनाख्यास्तेषां परित्यागो विधेयः, क्रोधोदये दि कलदोत्पत्तिश्चिरंतनप्रीतिनाशश्च, मानोदये विनयनाशस्तथा च सध्यानवतामपि मुनीनां केवलावाप्तौ अंतरायः स्यात्, राजर्षिबाहुबलिवत्, एवं मायोदये लोनोदयेऽपि च बहवो दोषा नुत्पद्यते, अतश्चत्वारोऽपि कषायास्त्याज्याः, नक्तंच
कोहो पिई पणाले । मायो वियनासणो ॥
माया मित्नाणि नासे । लोहो सबविणासणो ॥१॥ तस्मात् शुन आचारो येषां ते शुलाचारास्तैः श्रावकैराश्रवकषायरोधः कर्त्तव्य इत्युतं, अथ पुनरत्र पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणक्षरेणाह-कीदृशैः श्रावकैः, सामा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40