Book Title: Panchvastukgranth Part 1
Author(s): Haribhadrasuri, Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ]
[२४७
% 3D
'एवं चे'- त्येवमेवोचितपरप्रतिपत्त्या 'इदं' प्रत्याख्यानं 'भवति शुद्धं', नान्यथा, अथवा 'एवं च' वक्ष्यमाणेन विधिनेति गाथार्थः ॥ ५४६ ॥
ઉપસંહાર કરતા ગ્રન્થકાર કહે છે–
વિયાવચ્ચથી આ રીતે લાભ થતો હોવાથી પોતે પ્રત્યાખ્યાન કરવા છતાં બીજાને અન્નનું દાન કરવા આદિમાં દોષ નથી. અન્નદાનથી પાપ લાગતું નથી અને ભોજન કરનારની ધર્મકાયાને ટેકો મળવાથી सामथाय छे. (एवं च इमं हवए सुद्धं =) मारीतेपानी लयित मति २वाथी ४ प्रत्याभ्यान शुद्ध बने छे. अथवा एवं च = वेडेवाशे ते विपिथी, प्रत्ययान शुद्ध बने छ. [५४६] तथा चाह
फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किट्टिअमाराहिअंचेव, जएज्ज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा ॥ उचिए काले विहिणा, पत्तं जं फासि तयं भणिअं । तह पालिअंतु असई, सम्म उवओगपडिअरियं ॥५४८ ॥ गुरुदाणसेसभोअणसेवणयाए उ सोहिअं जाण । पुण्णेऽवि थेवकालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ भोअणकाले अमुगं, पच्चक्खायंति भुंजि किट्टिअयं ।
आराहिअं पगारेहिं सम्ममेएहिं निट्ठविअं ॥ ५५० ॥ वृत्तिः- 'स्पृष्टं पालितं चैव शोभितं तीरितं तथा कीर्त्तितमाराधितं चैव', शुद्धं नान्यद्, यत एवमतो 'यतेतैतादृशि' प्रत्याख्यान इति श्लोकसमुदायार्थः ॥ ५४७ ॥ अवयवार्थं त्वाह'उचिते काले' पूर्वाह्लादौ 'विधिना' उच्चारणादिना ‘प्राप्तं यत् प्रत्याख्यानं 'स्पृष्टं तद्भणितं' परमगुरुभिः, तथा पालितं तु तद् भण्यते गृहीतं सदसकृत्सम्यगुपयोगप्रतिजागरितम विस्मृत्येति गाथार्थः ॥ ५४८ ॥
गुरुदत्ताद् अशनादेः शेषभोजनसेवनयैव हेतुभूतया शोभितं जानीहि, तथा पूर्णेऽप्यवधौ स्तोककालावस्थानाद् आत्तकल्याणाधानेन तीरितं भवतीति गाथार्थः ।। ५४९ ॥ भोजनकाले प्राप्ते सत्यमुकं-नमस्कारादि प्रत्याख्यातमिति भोक्ष्ये, कीर्तितमेतत्, तथा आराधितं नाम प्रकारैः सम्यगेभिः अनन्तरोदितैः 'निष्ठापितं' समाप्ति नीतमिति गाथार्थः ।। ५५० ॥
विपि छ
સ્પર્શિત, પાલિત, શોષિત, તીરિત, કીર્તિત અને આરાધિત પ્રત્યાખ્યાન શુદ્ધ બને છે. માટે આવું પ્રત્યાખ્યાન થાય એવો પ્રયત્ન કરવો જોઈએ. પ્રત્યાખ્યાન લેવાના સમયે પચ્ચખાણસૂત્રનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322