Book Title: Panchvastukgranth Part 1
Author(s): Haribhadrasuri, Rajshekharsuri
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 281
________________ २५६ ] [ स्वोपज्ञवृत्ति-गुर्जरभाषाभावानुवादयुते मुंडाविओ सिअत्ति अ, सिक्खावेउं अणायरणजोग्गो । अहवा सिक्खाविंतो पुरिमपयऽनिवारिआ दोसा ॥ ५७६ ॥ सिक्खाविओ सिअत्ति अ, उवठावेउं अणायरणजोग्गो । अहवा उवठाविंते, पुरिमपयऽनिवारिया दोसा ॥ ५७७ ॥ उवठाविओ सिअत्ति अ, संभुंजित्ता अणायरणजोग्गो । अहवा संभुंजंते, पुरिमपयनिवारिया दोसा ॥ ५७८ ॥ संभुंजिओ सिअत्ति अ, संवासेउं अणायरणजोग्गो । अहवा संवासंते, दोसा अणिवारिआ पुरिमा ॥ ५७९ ॥ वृत्ति:- तथा - 'प्रव्राजितः स्यात्' कथञ्चिदना भोगादिना 'मुण्डयितुमनाचरणयोग्यः'अनासेवनीयः, यस्तं मुण्डयति तस्य मुण्डयतः 'अमुण्डनीयदोषा अनिवारिता' भवन्त्येवेत्यर्थः, 'पूर्वा:' येऽप्रव्राजनीयान् प्रव्राजयतः, एवं सर्वत्र भावनीयमिति गाथार्थः ॥ ५७५ || 'मुण्डितः स्यात्'-कथञ्चिदनाभोगादिना 'शिक्षयितुं' ग्रहणशिक्षादि 'अनाचरणयोग्यः' अनासेवनीयः, 'अथवेति' पूर्वप्रकृतापेक्षः, 'शिक्षयत' स्तमयोग्यं 'पूर्वपद'सम्बन्धिनः 'अनिवारिता दोषाः', इहाप्येवं वा पाठ इति गाथार्थः ॥ ५७६ || 'शिक्षितः स्यात्' कथञ्चिद्, ग्रहणशिक्षादिग्राहित इत्यर्थः, 'उपस्थापयितुं' व्रतेषु 'अनाचरणयोग्य: ' - अनासेवनीयः, 'अथवोपस्थापयतः' तं 'पूर्वपदानिवारिता दोषाः ' पूर्ववदिति गाथार्थः ॥ ५७७ ।। ' उपस्थापितः स्यात्' कथञ्चित् पूर्ववदेव 'सम्भोक्तुमु 'पाध्यायेन 'अनाचरणयोग्यः' यः कश्चित्, 'अथवा संभोजयत' स्तमिति पूर्ववत्, 'पूर्वपदानिवारिता दोषा' एतदप्येवमेवेति गाथार्थः ॥ ५७८ ॥ सम्भुक्तः स्यात् ' - कथञ्चिदुपाध्यायादिना 'संवासयितुं' स्वसमीपे ऽनाचरणयोग्य: ' - अनासेवनीयः यः कश्चित्, तं संवासयत : 'आत्मसन्निधौ 'दोषा अनिवारिता' भवन्त्येवेति भाव:, 'पूर्वाः ' येऽसंवास्यं संवासयत इति गाथार्थः ॥ ५७९ ॥ (નિશીથ આદિના ભાષ્યકારોની સાક્ષીગાથાઓ જણાવે છે—) (૧) જે સાધુ વિશેષકારણ વિના કેવળ વર્તમાનજીવનની આકાંક્ષાઓને વશ બનીને શાસ્ત્રમાં જેને દીક્ષા આપવાનો નિષેધ કર્યો હોય તેવાને દીક્ષા આપે છે તે ચારિત્રમાં રહેલો હોય તો પણ આ કાર્ય કરીને પોતાના ચારિત્રનો લોપ કરે છે. (૨) કદાચ અનુપયોગ આદિથી અયોગ્યને દીક્ષા આપી દીધી હોય (તને દીક્ષા આપીશું એમ તેનો સ્વીકાર કરી લીધો હોય કે રજોહરણાદિ સાધુવેષ આપી દીધો હોય), પછી ખબર પડે કે આ મુંડાપનને અયોગ્ય છે તો તેનું મુંડન ન કરવું. છતાં આચાર્ય લોભ આદિથી મુંડન કરે તો પૂર્વપદના = પ્રવ્રાજનપદના (= તને દીક્ષા આપીશું એમ Jain Education International १. पंडला. जा. १८६ थी १८८, निशीथ ला. गा. ३७४६, पृ. 5. मा. आ. ५१८० थी ५१८४. २. प्रप्राशना, मुंडापना, शिक्षापना, उपस्थापना, संभोशन भने संवासन से छ पो छे. 'मुंडापना' पहथी 'प्रवाशना' यह पहेला होवाथी 'प्रवाशना' पह पूर्वपह छे. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322