SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पञ्चवस्तुके प्रतिदिनक्रियाद्वारम् ] [२४७ % 3D 'एवं चे'- त्येवमेवोचितपरप्रतिपत्त्या 'इदं' प्रत्याख्यानं 'भवति शुद्धं', नान्यथा, अथवा 'एवं च' वक्ष्यमाणेन विधिनेति गाथार्थः ॥ ५४६ ॥ ઉપસંહાર કરતા ગ્રન્થકાર કહે છે– વિયાવચ્ચથી આ રીતે લાભ થતો હોવાથી પોતે પ્રત્યાખ્યાન કરવા છતાં બીજાને અન્નનું દાન કરવા આદિમાં દોષ નથી. અન્નદાનથી પાપ લાગતું નથી અને ભોજન કરનારની ધર્મકાયાને ટેકો મળવાથી सामथाय छे. (एवं च इमं हवए सुद्धं =) मारीतेपानी लयित मति २वाथी ४ प्रत्याभ्यान शुद्ध बने छे. अथवा एवं च = वेडेवाशे ते विपिथी, प्रत्ययान शुद्ध बने छ. [५४६] तथा चाह फासिअं पालिअं चेव, सोहिअं तीरिअं तहा । किट्टिअमाराहिअंचेव, जएज्ज एआरिसम्मि अ ॥ ५४७ ॥ दारगाहा ॥ उचिए काले विहिणा, पत्तं जं फासि तयं भणिअं । तह पालिअंतु असई, सम्म उवओगपडिअरियं ॥५४८ ॥ गुरुदाणसेसभोअणसेवणयाए उ सोहिअं जाण । पुण्णेऽवि थेवकालावत्थाणा तीरिअं होइ ॥ ५४९ ॥ भोअणकाले अमुगं, पच्चक्खायंति भुंजि किट्टिअयं । आराहिअं पगारेहिं सम्ममेएहिं निट्ठविअं ॥ ५५० ॥ वृत्तिः- 'स्पृष्टं पालितं चैव शोभितं तीरितं तथा कीर्त्तितमाराधितं चैव', शुद्धं नान्यद्, यत एवमतो 'यतेतैतादृशि' प्रत्याख्यान इति श्लोकसमुदायार्थः ॥ ५४७ ॥ अवयवार्थं त्वाह'उचिते काले' पूर्वाह्लादौ 'विधिना' उच्चारणादिना ‘प्राप्तं यत् प्रत्याख्यानं 'स्पृष्टं तद्भणितं' परमगुरुभिः, तथा पालितं तु तद् भण्यते गृहीतं सदसकृत्सम्यगुपयोगप्रतिजागरितम विस्मृत्येति गाथार्थः ॥ ५४८ ॥ गुरुदत्ताद् अशनादेः शेषभोजनसेवनयैव हेतुभूतया शोभितं जानीहि, तथा पूर्णेऽप्यवधौ स्तोककालावस्थानाद् आत्तकल्याणाधानेन तीरितं भवतीति गाथार्थः ।। ५४९ ॥ भोजनकाले प्राप्ते सत्यमुकं-नमस्कारादि प्रत्याख्यातमिति भोक्ष्ये, कीर्तितमेतत्, तथा आराधितं नाम प्रकारैः सम्यगेभिः अनन्तरोदितैः 'निष्ठापितं' समाप्ति नीतमिति गाथार्थः ।। ५५० ॥ विपि छ સ્પર્શિત, પાલિત, શોષિત, તીરિત, કીર્તિત અને આરાધિત પ્રત્યાખ્યાન શુદ્ધ બને છે. માટે આવું પ્રત્યાખ્યાન થાય એવો પ્રયત્ન કરવો જોઈએ. પ્રત્યાખ્યાન લેવાના સમયે પચ્ચખાણસૂત્રનો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001650
Book TitlePanchvastukgranth Part 1
Original Sutra AuthorHaribhadrasuri
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Principle
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy